________________
-
उत्तराध्ययनसूत्र अध्ययन २३ २६५ पृच्छामि त्वां महाभाग! केशी गौतममब्रवीत् । ततः केशिन बवन्तं तु, गौतम इदमब्रवीत्। पुच्छ भन्ते जहिच्छ ते, केसि गोयमपञ्चवी। तो केसी अणुन्नए, गोयम इणमन्वची
॥२२॥ पृच्छतु भदन्त ! यथेष्टं ते, केशिनं गौतमोऽब्रवीत् । तत: केशी अनुज्ञातः, गौतममिदमब्रवीत् ॥२२॥ चाउनासो य जो धम्मो, जो इमो पंचसिक्खियो। देसियो वद्धमाणेण, पासेण य महामुणी
चतुर्यामश्च यो धर्मः, योऽयं पंचशिक्षितः । । देशितो वर्धमानेन, पार्श्वेण च महामुनिना २३॥ एकजपवनाण, विसेसे किं नु कारणं,। धम्मे दुविहे मेहावी, कहं विप्पञ्चयो न ते
॥२४॥ एककार्यप्रपन्नयोः, विशेपे किन्नु कारणम् । धर्मे द्विविधे मेधाविन ! कथं 'विप्रत्ययो न ते (तव) ॥२४॥ तो केसि वुवन्तं तु, गोयमो इणमञ्चधी । 'पन्ना समिक्खए धम्म, तत्तं तत्तविणिच्छियं ॥२५॥
ततः केशिनं ब्रुवन्तं तु, गौतम इदमब्रवीत् । प्रज्ञा समीक्षते, धर्मतत्त्व तत्वविनिश्चय
॥२५॥ पुरिमा उज्जुजडा उ, वंकजडा य पच्छिमा । मज्झिमा उज्नुपन्ना उ, तेण धम्मे दुहा कर ॥२६॥ पूर्व ऋजुनडास्तु, वक्रजडाश्च पश्चिमाः । मध्यमा ऋजुप्रज्ञास्तु, तेन धर्मो द्विघात: ॥२६॥ पुरिमाणं दुन्निसोझो उ, चरिमाणं दुरणुपालो। कप्पो मज्झिमगाणं तु, सुविसोझो नुपालो ॥२७॥
१ भविषम (सदेह) २ चरम तरिना मनुयायीमो.