________________
२६४
जैन सिद्धांत पाठमाला.
. ॥११॥
॥१७॥
॥१७॥
॥१८॥
गौतमः 'प्रतिरूपज्ञः, शिष्यसंधसमाकुलः । • ज्येष्ठं कुलमपेक्षमाणः, तिन्दुकं वनमागत्तः केसी कुमारसमणे, गोंयम दिस्समागयं ।। । पडिरुवं पडिवति, सम्म संपडिवजई । केशी कुमारश्रमणः, गौतमं दृष्ट्वागतम् ।
प्रतिरूपां प्रतिपत्तिम , सम्यक् संप्रतिपद्यते पलाल फासुयं तत्थ, पंचमं कुसतणाणि य । गोयमस्स निसेजाए, खिप्प संपणामए,
पलाल प्रासुकं तत्र, पंचमं कुशतृणानि च । . गौतमस्य निषद्याय, क्षिप्रं संप्रणामयति । केसी कुमारसमणे, गोयमे यं महायसे । उभयो निसण्णा साहन्ति, चन्दसूरसमपभा केशी कुमारश्रमणः, गौतमश्च महायशाः ।
उभौ निषण्णौ शोभेते, चन्द्रसूर्यसमप्रमो समागया बहू तत्थ, पासंडा कोउगा मिया ! ' गिहत्थाणं अणेगानो साहस्सीश्रो समागया समागता बहवस्तत्र, पाषण्डा: कौतुकान् मृगाः ।। ग्रहस्थानामनेकानां, सहस्राणि समागतानि देवदाणवगन्धवा, जक्खरक्खसकिन्नरा।। अदिस्साणं च भूयाणं, पासी तत्थ समागमो । देवदानवगन्धर्वाः, यक्षराक्षसकिन्नराः । । । अदृश्यानां च भूतानां, आसीत्तत्र समागमः पुच्छामि ते महाभाग, केसी गोयममब्बी । दमो केसि वुवन्तं तु, गोयमो इणमब्ववी
१ विनयनाजाण. २ योग्य.
॥१६॥
१६॥
॥२०॥
॥२०॥
॥२३॥