________________
||२७||
॥२८॥
॥२८॥
॥२६॥
॥२९॥
२६६ जैन सिद्धांत पाठमाळा. पूर्वेषां दुर्विशोध्यस्तु चरमाणां दुरनुपालकः । कल्पो मध्यमगानां तु, सुविशोध्यः सुपालक: साहु गोयम! पन्ना ते, छिन्नो मे संसनो इमो । अनो वि संसश्रो मज्म, तं मे कहसु गोयमा साधु गौतम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् ।
अन्योऽपि संशयो मे, तं मां कथय गौतम ? अचेलगो य जो धम्मो, जो इमो सन्तस्त्तरो। देसिनो बद्धमाणेण, पासेण य महाजसा अचेलकश्च यो धर्मः, योऽयं सान्तरोत्तरः ।
देशितो वर्धमानेन, पार्वेण च महायशसा पगकजपवनाण, विसेसे किं नु कारणं । लिंगे दुविहे मेहावी, कहं विष्पवयो न
एककार्यप्रपन्नयोः, विशेषे किन्नु कारणम् । लिगे द्विविधे मेधाविन ? कथं विप्रत्ययो न ते केसिमेव बुवाणं तु, गोयमो इणमब्बवी । विनाणेण समागम्म, धम्मसाहणमिच्छियं
केशिनमेवं ब्रुवाणं तु, गौतम इदमब्रवीत् । विज्ञानेन समागम्य, धर्मसाधनमिष्टम् एचयत्थं च लोगस्स, नाणाविहविगप्पणं । जत्तत्थं गहणथं च, लोगे लिंगपभोयणं प्रत्ययार्थं च लोकस्य, नानाविधविकल्पनम् । यात्रार्थ 'ग्रहणार्थ च, लोंके लिगप्रयोजनम् ग्रह भवे पहना उ, मोक्खसम्भूयसाहणा । ' नाणं च दसर्ण चेव, चरितं चेव निच्छर
१ पोते साधु के तेषु भान रहे माटे.
॥३०॥
॥३२॥
॥३२॥
॥३३॥
-
-