________________
૨૪
जैन सिद्धांत पाठमाळा.
-
॥६॥
॥॥
वर्षभनाराचसंहननः, समचतुरस्रो मषोदरः। तस्य राजीमती कन्यां, भार्यार्थ याचते केशवः श्रह सा रायवरकना, सुसीला चारुपेहणी । सन्वलक्खणसंपन्ना, विज्जुसोयामणिप्पभा अथ सा राजवरकन्या, सुशीला चारुक्षिणी। सर्वलक्षणसंपन्ना, विद्युत् सौदामिनीप्रभा अहाह जणश्रो तीसे, वासुदेवं महिहियं । इहागच्छउकुमारो, जा से कनं ददामि हं
अथाह जनकस्तस्याः, वासुदेवं महर्चिकम् । इहागच्छतु कुमारः, येन तस्मै कन्यां ददाम्यहं सम्बोसहीहिं हवियो, कयकोउयमंगलो । दिवजुयलपरिहिश्रो, प्राभरणेहिं विभूसिनो
सौषधिभिः स्नपितः, कृतकौतुकमंगलः । दिव्ययुगलपरिहितः, आभरणेविभूषितः मत्तं च गन्धहत्यि, वासुदेवस्स जेहगं । प्रारूनो सोहए अहियं, सिरे चूडामणी जहा मत्तं च गन्धहस्तिनं, वासुदेवस्य ज्येष्ठकम् ।
आरूढः शोभतेऽधिकं, शिरसि चूडामणिर्यथा श्रह ऊसिएण छत्तेण, चामराहि य सोहिए । दसारचक्केण य सो, सव्वश्रो परिवारियो अथोच्छितेन छत्रेण, चामराभ्यां च शोभितः । दशाहचक्रेण च सः, सर्वतः परिवारितः चउरंगिणीए सेणाए, रइयाए जहक्कम । तुरियाण सन्निनाएण, दिव्वेण गगणं फुसे
॥९॥
॥१२॥
॥१२॥