________________
उत्तराध्ययनसूत्र अध्ययनं २२.
२५५
॥१२॥
॥१३॥
॥१३॥
॥१४॥
चतुरंगिण्या सेनया, रचितया यथाक्रमम् । तर्याणां सन्निनादेन, दिव्येन गगनस्टशा एयारिसाए इट्टीए, जुत्तीए उत्तमाइ य । नियगायो भवणाओ, निजाश्रो वहिपुंगवो
एतादृश्या अध्या, द्युत्योत्तमया च । निजकाद् भवनात् , निर्यातो वृष्णिपुंगवः अह सो तत्थ निजन्तो, दिस्स पाणे भयहुए । वाडेहिं पंजरेहिं च, सन्निरुद्ध सुदुक्खिए अथ स तत्र निर्यन् , दृष्ट्वा प्राणिनो भयद्रुतान् । वाटकैः पञ्जरैश्च, सन्निरुद्वान् सुदुःखितान् जीवियन्तं तु सम्पत्ते, मंसहा भक्खियम्बए । पासित्ता से महापन्ने, सारहिं इणमन्ववी
जीवितान्तं तु संप्राप्तान , मांसार्थ भक्षयितव्यान् । दृष्ट्वा स महाप्राज्ञः, सारथिमिदमब्रवीत् कस्स अट्ठा इमे पाणा, एए सब्वे सुहेसिणो । वाडेहिं पंजरेहि च, सन्निरुद्धा य अच्छहिं
कस्यार्थमिमे प्राणिनः, एते सर्वे सुखपिणः । वाटकैः पञ्जरैश्च, सन्निरुद्धाश्च तिष्ठन्ति अह सारही तनो भणई, एए भद्दा उ पाणिणो । तुम विवाहकजम्मि, भोयाउं बहुं जणं
अथ सारथिस्ततो भणति, एते भद्रास्तुप्राणिनः । युप्माकं विवाहकायें, भोजयितुं वहुँ जनम् सोऊण तस्स वयणं, वहुपाणिविणासणं । चिन्तेइ से महापन्नो, साणुक्कोसे जिए हिज
॥१५॥
॥१७॥
॥१७॥
॥१॥