________________
॥श्रा
उत्तराध्ययनसूत्र अध्ययनं २२, २५३ ॥ अह रहनेमिनं वावीसइमं अज्झयणं ॥
॥ अथ रथनेसीयं द्वाविंशमध्ययनं ॥ सोरियपुरम्मि नयरे, पासि राया महिडिए । वसुदेदु ति नामेणं, सयलक्खणसंजुए शौर्यपुरे नगरे, आसीद्वाजा महर्दिकः । वसुदेव इति नाम्ना, राजलक्षणसंयुतः तस्स भज्जा दुवे प्रासी, रोहिणी देवई तहा । तासि दोण्हं दुचे पुत्ता, इट्टा रामकेसवा
तस्य भार्ये द्वे आस्तां, रोहिणी देवकी तथा । तोद्वयोह्रौं पुत्रौ, इष्टौ रामकेशवौ सोरियपुरम्मि नयरे, पासि राया महिहिए । समुद्दविजए नाम, रायलक्खणसंजुए
शौर्यपुरे नगरे, आसीद्राजा महद्धिकः । समुद्रविजयो नाम, राजलक्षणसंयुतः तस्स भजा सिवा नाम, तीसे पुत्तो महायसो। भगवं अरिनेमि ति, लोगनाहे दमीसरे तस्य भार्या शिवा नाम्नी, तस्याःपुत्रो महायशाः । भगवानरिष्टनेमिरिति, लोकनाथा दमीश्वरः सोऽरिट्टनेमिनामो उ. लक्खणस्सरसंजनों । असहस्सलक्खणधरो, गोयमो कालगन्छवी स अरिष्टनेमिर्नामा तु, स्वरलक्षणसंयुतः ।
अप्टसहस्रलक्षणधरः, गौतमः कालकच्छवि: वजरिसहसंघयणो, समचउरंसो कसोयरो। तस्स रायमईकन्न, भज्ज जायह केसवो
॥धा
॥४॥
पा