________________
२५२
जैन सिद्धांत पॉठमोळा. प्रहाय रागं च तथैव द्वेष, मोहं च मितेः सततं विचक्षणः । मेरुरिव वातेनाकंपमानः, परिषहान् गुप्तात्मा सहेत ॥१९॥ अणुन्नए नावणए महेसी, न यावि पूर्य गरहं च संजए। स उजुभावं पंडिवजे संजए, निवाणमन्गं विरएं उई ॥२०॥ अनुन्नतो नावनतो महर्षिः, न चापि पूनां गही च संयतः। स ऋजुभावं प्रतिपद्यं संयतः, निर्वाणमार्ग विरत उपैति॥२०॥ अरइरइसहे पहीणसंथवे, विरंए श्रीयहिएं पहाणव । परमट्टपरहि चिट्टई, छिनसोए अममे अकिंचणे
॥२२॥ अरतिरतिसहः प्रहीणसंस्तवः, विरत आत्महितः प्रधानवान् ।
परमार्थपदेषु तिष्ठति, छिन्नशोकोऽममोऽकिचनः ॥२१॥ विवित्तलयणाइ भएज ताई, निरोवलेवाइ असंथडाई । इसीहि चिण्णाई महायसेहि, कारण फासेज परीसहाई ॥२२॥ विविक्तलेयनानि भजेत त्रायी, निरुपलेपान्यसंस्कृतानि । ऋषिभिश्चीर्णानि महायशोमिः, कायेन स्टशति परिषहान्॥२२॥ सन्नाणनाणोवगए महेसी, अणुत्तरं चरिडं धम्मसंचयं । अणुत्तरे नाणधर जसंसी, श्रोमांसई सूरिए वन्तलिंक्खे ॥२३॥ सज्ञानज्ञानोपगतो महर्षिः, अनुत्तरं चरित्वा धर्मसंचयम् ।
अनुत्तरो ज्ञानधरो यशस्वी, अवभासते मूर्य इवान्तरिक्ष।।२३॥ दुविहं खऊण य पुण्णपावं, निरंगणे सव्वो विप्पमुक्के। तरित्ता समुंई महाभवो| समुहपाले अपुणागर्म गए ॥२४॥ द्विविध क्षेपयित्वा च पुण्यपापं निरंगन: सर्वतो विप्रमुक्तः । तीवा समुद्रमिव महामवौघ, संमुद्रपालोऽपुनरागमां गतमा२४॥ आत्ति बेमि ॥ इति समुहपालीयं एगवीसइम अज्मयणं समतं ॥२१॥ इति ब्रवीमि इति समुद्रपालीयमेकविशमध्ययनं समाप्त॥२१॥