________________
-
उत्तराध्ययन सूर्य अध्ययनं २१. २५१ कालेण कालं विहरेज रहे, बलावलं जाणिय अप्पणो य । सीहोव सद्देण न सन्तसेन्जा, वयजोग सुथान असम्भमाहु ॥१४॥ कालेन कालं विहरेत् राष्ट्रे, वलमवलं ज्ञात्वाऽऽत्मनश्च । सिह इव शब्देन न संत्रस्येत् , वागयोग श्रुत्वा नासम्यं ब्रूयात्।। उवेहमाणो उ परिचएजा, पियमप्पियं सब तितिक्खएजा । न सब सव्वत्थऽभिरोयएजा, न यावि पूर्य गरहं च संजए॥१५॥ उपेक्षमाणस्तु परिव्रजेत् , प्रियमप्रियं सर्व तितिक्षेत् । न सर्वं सर्वत्रामिरीचयेत् , न चापि पूनां गहीं च संयतः॥११॥ प्रणेगच्छन्दामिह माणवेहि, जे भावों संपगरेइ भिक्खू । भयभेरवा तत्थ उइन्ति भीमा, दिव्वा माणुस्सा अदुवा तिरिच्छा ॥ अनेकछंदांसीह मानवेषु, यान्मावतः संप्रकरोति भिक्षुः । भयभैरवास्तत्रोवन्ति भीमाः, दिव्या मानुप्या अथवा तेरश्चाः॥१६॥ परीसहा दुब्बिसहा अणेगे, सीर्यान्त जत्था वहुकायरा नरा । से तस्य पत्ते न वहिज भिक्खू, संगामसीसे इव नागराया ॥१७॥ परिषहा दुर्विषहा अनेके, सीदति यत्र बहुकातरा नराः । स तत्र प्राप्तो नाव्यथत भितुः, संग्रामशीर्ष इव नागराजः।१७॥ सीभोसिणा दसमसा य फासा, पायंका विविहा फुसन्ति देहं । अकुक्कुभो तत्थऽहियासपज्जा, रयाइ खेवेज पुरे कयाई ॥१८॥
शीतोष्णा दंशमशकाश्च स्पर्शाः, आतंका विविधाश्च स्टशंति देहम्। अकुत्कुचस्तत्राधिसहेत, रजांसि क्षपयेत् पुराकृतानि ॥१८॥ पहाय रागं च तहेव दोस, मोहं च भिक्खू सततं वियक्खणो। मेरु व चारण अकम्पमाणो, परीसहे पायगुत्ते सहेजा ॥१६॥