________________
२५०
जैन सिद्धांत पाठमाळा. अह अनया कयाई, पासायालोयणे ठियो । वज्म मण्डणसोभाग, वझ पासह वज्मगं ॥८॥
अथान्यदा कदाचित् , प्रासादालोकने स्थितः । वध्यमण्डनशोभाकं, वध्यं पश्यति 'वध्यगम् तं पासिऊण संवेग, समुद्दपालो इणमब्बवी । अहोऽसुभाण कम्माणं, निजाणं पावर्ग इस
NER तं दृष्ट्वा संवेग, समुद्रपाल इदमब्रवीत् । अहो अशुभानां कर्मणां, निर्याणं पापकमिदम् ॥९॥ संबुद्धो सो तहिं भगवं, परमसंवेगमागो। श्रापुच्छम्मापियरो, पन्चए अणगारियं
॥१०॥ संबुद्धः स तत्र भगवान् , परमसंवेगमागतः ।
आटच्छय मातापितरौ, प्रव्रजितोऽनगारिताम् जहित्तु समान्थमहाकिलेसं, महन्तमोहं कसिणं भयावहै । परियायधम्म च भरोयएजा, क्याणि सीलाणि परीसहे य॥११॥ हित्वा सद्ग्रन्थमहाक्लेश, महामोहं कृत्स्नं भयावहम् । पर्यायधर्म चाभिरोचयति, व्रतानि शीलानि परिषहाश्च ॥११॥ अहिंससचं च प्रतेणगं च, तत्तो य वम्म अपरिगाहं च । पडिवजिया पंच महन्वयाणि, चरिज धम्म जिणदेसियं विदू॥१२॥
अहिसा सत्यं चास्तेनकं च, ततश्चाब्रह्मापरिग्रहं च । । प्रतिपद्य पंचमहाव्रतानि, चरति धर्मं जिनदेशितं विद्वान् ॥१२॥ सम्वेहि भूएहि दयाणुकम्पी, खन्तिक्खमे संजयवम्भयारी । सावजजोगं परिवजयन्तो, चरिज भिक्खू सुसमाहिइदिए ॥१३॥ सर्वेषु मूतेषु दयानुकम्पी, क्षान्तितमः संयतब्रह्मचारी। सावद्ययोगं परिवर्जयन् , चरेदभिक्षुः सुसमाहितेन्द्रियः ॥१३॥ १ वध्यभूमिपरजता.
-