________________
उत्तराध्ययन सूत्र अध्ययनं २१.
२४३
॥३॥
॥३॥
॥
निग्गन्ये पावयणे, सावए से वि कोविए । पीएण ववहरन्ते, पिहुण्डं नगरमागए
नैनन्थे प्रावचने, श्रावकः सोऽपि कोविदः । पोतेन व्यवहरन, पिहुण्डं नगरमागतः । पिहुंढे घवहरन्तस्स, वाणिनो देइ धूयरं । तं ससत्तं पइगिज्म, सदेसमह पत्थिश्रो पिहुण्डे व्यवहरते (तस्मै), वणिग् ददाति दुहितरम् ।
तां ससत्त्वां प्रतिगृह्य, स्वदेशमथ प्रस्थितः अह पालियस्स घरिणी, समुद्दम्मि पसवई । अह वालए तहिं जाए, समुद्दपालि ति नामए अथ पालितस्य गृहिणी, समुद्रे प्रसूते (स्म)। अथ बालकस्तस्मिाते, समुद्रपाल इति नामतः खेमेण भागए चम्पं, सावए वाणिए घरं । संवदुई घरे तस्स, दारए से सुहोइए।
क्षेमेणागते चम्पायां, श्रावके वणिनि गृहम् । संवर्धते गृहे तस्य, दारकः स सुखोचितः वावत्तरी कलाश्रो य, सिक्सई नीइकोविए । जोवणेण य संपचे, सुरुवे पियदसणे द्वासप्तति कलाश्च, शिक्षितो नीतिकोविदः । यौवनेन च संपन्नः, सुरूप. प्रियदर्शनः तस्स रूक्वई भजं, पिया प्राणेड रूविणिं । पासाए कीलए रस्मे, देवो दोगुन्दनो जहा तस्य रूपवती भायों, पिताऽऽनयंति रूपिणीम् । प्रासादे क्रीडति रम्ये, देवो दोगुंदको यथा
llon