________________
॥१०॥
॥११॥
२४०
जैन सिद्धांत पाठमाळा. श्रणाहोमि महाराय, नाहो मज्म न विजई । अणुकम्पगं सुर्हि वावि, केचि नाभिसमेमहं अनाथोऽस्मि महाराज!, नाथो मम न विद्यते । . अनुकम्पकं सुहृद वापि, कंचिन्नाभिसमेम्यहम् तो सो पहसिनो राया, सेणियो मगहाहियो । एवं ते इडिमन्तस्स, कहं नाहो न विजई ततः स प्रहसितों राजा, श्रेणिको मगधाधिपः । एवं ते ऋद्धिमतः, कथं नाथो न विद्यते होमि नाहो भयंताणं, भोगे भुंजाहि संजया । मित्तनाईपरिखुडो, माणुस्सं खु सुदुल्लहं
भवामि नाथो भदन्तानां, भोगान् मुंव संयत ? मित्रज्ञातिपरिवृतः (सन् ), मानुष्यं खलु सुदुर्लभं अप्पणा वि प्रणाहोऽसि, सेणिया मगहाहिवा । अप्पणा प्रणाहो सन्तो, कस्स नाहो भविस्ससि
आत्मनाप्यनाथोऽसि, श्रेणिक ! मगधाधिप ।
आत्मनाऽनाथो सन् , कस्य नाथो भविष्यसि एवं वुत्तो नरिन्दो सो, सुसंभन्तो सुविम्हिनो । वयणं अस्सुयपुत्वं, साहुणा विमायलिश्रो
एवमुक्तो नरेन्द्रः सः, सुसंभ्रान्तः सुविस्मितः । वचनमश्रुतपूर्व, साधुना विस्मयान्वितः अस्सा हत्थी मणुस्सा मे, पुरं अन्तेउरं च मे । भुंजामि माणुसे भागे, प्राणा इस्सरियं च मे
अश्वा हस्तिनो मनुष्या मे, पुरमन्तःपुरं च में। भुनज्मि मानुण्यान्भोगान, आज्ञैश्वर्य च मे .
॥११॥
॥१२॥
॥१२॥
॥१३॥
॥१४
॥१४॥