________________
उत्तराध्ययन सूत्रं अध्ययनं २०
-
॥१५॥
॥१५॥
॥१६॥
॥१६॥
॥१७॥
एरिले सम्पयाम्मि, सव्वकामसमप्पिए । कह प्रणाही भवइ, मा हु भन्ते मुसं वए ईद संपदग्ने, समर्पितसर्वकामे ।
कथमनाथो भदति, मा खलु भदन्त ? मृषा वदतु न तुम जाणे अणाहस्स, श्रन्थं पोत्थं च पस्थिवा। जहा अणाहो भवई, सगाहो वा नरहिवा । न त्वं जानोषेऽनाथस्य, अर्थं प्रोत्यां च पार्थिव !। यथाऽनाथो भवति, सनायो वा नराधिप ! सुणेह मे महाराय, अक्सित्तेण चेयसा । जहा अणाहो भवई, जहा मेयं पत्तियं शृणु मे महाराज !, अव्याक्षिप्तेन चेतसा । यथाऽनाथो भवति, यथा मयैतत् प्रवर्तितम् कोसम्वी नाम नयरी, पुराण पुरभेयणी। तत्थ प्रासी पिया मज्म, पभूयधणसंचयो कौशाम्बी नाम्नी नगरी, पुराणपुरभेदिनी । तत्रासीतपिता मम, प्रभूतधनसंचयः पढमे ए महाराय, अउला मे अच्छिवेयणा । ग्रहोत्था विउलो दाहो, सव्वगत्तेपु पस्थिवा प्रथमे वयसि महाराज !, अतुला मेऽक्षिवेदना।
अभूद विपुलो दाहः, सर्वगात्रेषु पार्थिव ? सत्यं जहा परमतिक्र, सरीरविवरन्तरे । श्रावलिल घरी कुद्धो, एवं मे अच्छिवेयणा शस्त्रं यथा परमतीक्ष्ण, शरीरविवरांतरे । आपीडयेदरिः क्रुद्धः, एवं मेऽक्षिवेदना १ भावार्थ.
॥१७॥
॥१८॥
॥१६॥
॥१९॥
॥२०॥
॥२०॥
-