________________
उत्तराध्ययन सूत्रं श्रध्ययनं २०.
नाणादुमलयाइणं, नाणापक्खिनिसेवियं । नाणाकुसुमसंकुनं, उज्जाणं नन्दणोवमं नानाद्रुमलताकीर्ण, नानापक्षिनिषेवितम् । नानाकुसुमसंछन्नं, उद्यानं नन्दनोपमम् तत्थ सो पासई साहु, संजयं सुसमाहियं । निसिनं रुक्खमूलग्मि, सुकुमालं सुहोइयं तत्र स पश्यति साधु, संयतं सुसमाहितम् । निषण्णं वृक्षमूले, सुकुमारं सुखोचितम् तस्स रूवं तु पासित्ता, राइणो तम्म संजए । अचन्तपरमो श्रासी, अउलो रूवविहो
तस्य रूपं तु दृष्ट्वा, राजा तस्मिन् संयते । अत्यन्तपरम आसीत्, अतुलो रूपविस्मयः अहो वण्णो अहो रुवं, अहो अजस्स सोमया । हो खन्ती हो मुत्ती, ग्रहो भोगे प्रसंगया हो वर्णो हो रूपं, अहो आर्यस्य सौम्यता | अहो क्षान्तिरहो मुक्तिः, अहो भोगेऽसंगता तस्स पाए उ वन्दित्ता, काऊण य पयाहिणं । नाइदूरमणासन्ने, पंजली पडिपुच्छई
तस्य पादौ तु वन्दित्वा, कृत्वा च प्रदक्षिणाम् । नातिदुरमनासन्नः, प्राञ्जलिः परिष्टच्छति तरुणो सि जो पन्चदथ्यो, भोगकालम्मि संजया । उवहियो सि सामण्णे, एयमहं सुणेमि ता
तरुणोऽस्यार्य ! प्रब्रजितः, भोगकाले संयतः । उपस्थितोंऽसि श्रामण्ये, एतमर्थ शृणोमि तावत्
ર૧
॥३॥
॥३॥
||४||
11811
॥५॥
||शा
॥६॥
|| 2 ||
11911
11011
||5||
1111