________________
२३८
जैन सिद्धांत पाठमाळा.
-
एवं कुर्वन्ति संबुद्धाः, पण्डिताः प्रविचक्षणाः । विनिवर्तन्ते भोगेभ्यः, मृगापुत्रो यथा ऋषिः ॥१६॥ महापभावस्स महाजसस्स, मियाइ पुत्तस्स निसम्म भासियं । तवपहाणं चरियं च उत्तम, गइप्पहाणं च तिलोगविस्तुत।।१७॥ महाप्रभावस्य महायशसः, मृगायाः पुत्रस्य निशम्य भाषितम् ।
तपःप्रधानं चारित्रं चोत्तम, प्रधानगतिंच त्रिलोकविश्रुताम् ॥१७॥ वियाणिया दुक्खविवद्धर्ण धणं, ममत्तबन्धं च महाभयावहं । सुहावहं धम्मधुरं अणुत्तरं, धारेज निवाणगुणावह मह ।।६८| विज्ञाय दुःखविवर्धनं धनं, ममत्वबन्धं च महाभयावहम् । सुखावहां धर्मधुरामनुत्तरां, धारयध्वं निर्वाणगुणावहांमहतीमा९८॥ ति बेमि ॥इति मयापुत्तीयं अज्मयणं समतं ॥१९॥ इति ब्रवीमि-इति मृगापुत्रीयमध्ययनं समाप्तं ॥१९॥
॥अह महानियण्ठिज्जं वीसइमं अज्झयणं ।
॥ अथ महानिर्ग्रन्थीयं विशतितममध्ययनं ।। सिद्धाण नमो किञ्चा, संजयाणं च भावनो। प्रत्थधम्मगई तचं, अणुसद्धिं सुणेह मे
॥१॥ सिद्धान् नमस्कृत्य, संयताश्च भावतः ।
अर्थधर्मगति तथ्यां, अनुशिष्टि श्रुणुत मम पभूयरयणो राया, सेणियो मगहाहिवो । विहारजत्तं निजानो, मण्डिकुच्छिसि चेइए
॥२॥ प्रभूतरत्नो राजा, श्रेणिको मगघाधिपः । विहारयात्रया निर्यातः, मण्डितकुक्षौ चैत्ये
॥२||