________________
उत्तराध्ययन सूत्र अध्ययनं १९
-
लाभालामे सुखदुःखे, जीविते मरणे तथा । समो निन्दाप्रशंसयोः समो मानापमानयोः
॥९ ॥ गारवेस्तु कसापसु, दण्डसल्लभएमु य । नियत्तो हाससोगाओ, अनियाणो अवन्धवो In
गौरवेभ्य: कपायेभ्यः, दण्डशल्यभयेभ्यश्च । निवृत्तो हास्यशोकात् , अनिदानोऽत्रांधवः ॥९॥ अणिन्सिपो इहं लोए, परलोए अणिस्सियो । बासीचन्दणकप्पो य, असणे अणसणे तहा
अनिश्रित इह लोके, परलोकेऽनिश्रितः । वासीचन्दनकल्पश्च, अगनेऽनशने तथा
॥९२॥ अप्पसत्यहि दारेहि, सम्वनो पिहियासवे । अमप्पप्रमाणजोगेहि, पसत्यदमसासणे
រ अप्रगत्तेभ्यो द्वारेभ्यः, सर्वतः पिहितानवः । अध्यात्मध्यानयोगः, प्रशस्तदमशासन:
॥१३॥ एवं नाणेण चरणेण, दसणेण तवेण य । भावणाहि य सुद्धाहिं, सम्म भावेत्तु अप्पयं पूर्व ज्ञानेन चरणेन, दर्शनेन तपसा च | भावनामिश्च शुद्धाभिः, सम्यग् भावयित्वाऽऽत्मानम् ॥१४॥ वहुयाणि उ वासाणि, सामण्णमणुपालिया । मासिएण उ भत्तेण, सिद्धि पत्तो अणुत्त
HE बहुकानि तु वर्षाणि, श्रामण्यमनुपाल्य । मासिकेन तु भक्तेन, सिद्धिं प्राप्तोऽनुत्तराम् ॥९ ॥ एवं करन्ति संवुद्धा, पण्डिया पवियक्खणा । विणिपट्टलि भोगेसु, मियापुत्ते जहामिसी
॥स्था