________________
२३६
जैन सिद्धांत पाठमाळा.
मृगचर्यौ चरिष्यामि, एवं पुत्र ! यथासुखम् । अम्बापितृभ्यामनुज्ञातः, जहात्युपधि तथा मिगचारियं चरिस्सामि सव्वदुक्खविमोक्खणि 1 तुमेहिं अग्भणुन्नाश्रो, गच्छ पुत्त जहासुहं मृगचर्या चरिष्यामि, सर्वदुःखविमोक्षिणीम् । युष्माम्यामनुज्ञातः, गच्छ पुत्र ! यथासुखम् एवं सो अम्मापियरो, प्रणुमाणित्ताण वहुविहं । ममत्तं छिन्द ताहे, महानागो व कंचुर्य एवं सोऽम्बापितरौ, अनुमान्य बहुविधम् । ममत्वं छिनत्ति तदा, महानाग इव कंचुकम् वित्तं च मित्ते य, पुत्तदारं च नायो । रेणुयं व पडे लग्गं, निदुणित्ताण निमाओ ऋद्धि वित्तं च मित्राणि च पुत्रदाराँश्च ज्ञातीन् । रेणुकमिव पटे लग्नं, निर्धूय निर्गतः
पंचमहव्वयजुत्तों, पंचहि समिधो तिगुत्तिगुत्तो य । सम्भिन्तरवाहिरश्रो, तवोकम्मसि उज्जुश्र पंचमहाव्रतयुक्तः, पंचभिः समितस्त्रिगुप्तिगुप्तश्च । साम्यन्तरबाह्ये, तपः कर्मणि उद्युक्तः निम्ममो निरहंकारो, निस्संगो चत्तगारवो । समो य सव्वभूपसु, तसेसु थावरेसु य निर्ममो निरहंकारः, निःसंगस्त्यक्तगौरवः । समश्च सर्वभूतेषु, त्रसेषु स्थावरेषु च लाभालाभे सुहे दुक्खे, जीविए मरणे तहा | समो निन्दापसंसासु, तहा माणायमाणप्रो
॥ ८४ ॥
॥६५॥
115411
॥६॥
॥८६॥
115011
115011
॥६८॥
||८||
॥६६॥
॥८९॥
112011