________________
-
२३२
जैन सिद्धांत पाठमाळा. उप्णाभितप्तः संप्राप्तः, असिपत्रं महावनम् ।
असिपत्रः पतद्भिः छिन्नपूर्वोऽनेकशः मुग्गरेहिं मुसंडीहि, सुलेहिं मुसलेहि य । गया संभग्गगत्तेहि, पत्तं दुक्खं अणन्तसो ॥१॥ 'मुद्गर,संढीमिः, शुलेर्मुशलैश्च । गदासंभग्नगात्रः, प्राप्तं दुःखमनन्तशः खुरेहि तिक्वधारेहि, छुरियाहिं कप्पणीहि य । कप्पियो फालिश्रो छिन्नो, उछित्तो य अणेगसो ॥ शा तुरे: तोदणधारैः, क्षुरिकाभि: कल्पनीभिश्च । कल्पितः पाटितः छिन्नः, उत्कृतश्चानेकशः पासेहिं कूडजालेहि, मिश्रो वा अवसो अहं । वाहियो बद्धरुद्धो वा, बहू चेव दिवाइयो ॥३॥ पाशैः कूटनालैः, मृग इवावशोऽहम् ।
वाहितो बद्धरुद्धो वा , बहुशश्चैव व्यापादितः ॥६॥ गलेहिं मगरजालेहि, मच्छो वा अवसो अहं । उल्लियो फालिश्रो गहियो, मारियो य अणन्तसो ॥४॥ गलैमकरजालैः, मत्स्य इवावशोऽहम् । उल्लिखितः पाटितो गृहीतः, मारितश्चानन्तशः वोदसएहिं जालेहि, लेप्पाहि सउणो विव । गहिनो लग्गो बद्धो य, मारियो य अणन्तसो विदंशकालः, लेप्याभिः शकुन इव ।
गृहीतो लग्नो वडश्च, मारितश्चाऽनन्तशः कुहाडफरसुमाईहि, बढ़ईहिं दुमो विव। कुट्टिओ फालिश्रो छिन्नो, तच्छियो य अणन्तसो ॥६६॥
१ शस्त्र नाम.
॥६५॥