________________
२३१
उत्तराध्ययन सूत्रं अध्ययनं १९ कूजन कोलशुनकैः, श्यामैः शबलैश्च । पातितः स्फाटितः छिन्नः, विस्फुरन्ननेकशः ॥५४॥ असीहि अयसिवण्णाहि, भल्लेहि पट्टिसेहि य । छिन्नो भिन्नो विभिन्नो य, अोइण्णो पावकम्मुणा
असिभिरतसीकुसुमवर्णैः, भल्लीभिः पर्शिश्च । छिन्नो भिन्नो विभिन्नश्च, अवतीर्णः पापकर्मणा ॥५५॥ अवसो लोहरहे जुत्तो, जलन्ते समिलाजुए। चोइओ तोत्तजुत्तेहि, रोझो वा जह पाडियो
अवशो लोहरथे युक्तः, ज्वलति समिलायुते । 'नोदितस्तोत्रयोक्त्रैः, गवयो वा यथा पातितः ॥१६॥ हुयासणे जलन्तम्मि, चियासु महिसो विव । दह्रो पक्को य अवसो, पावकम्मेहि पावित्रो ॥१७॥ हुताशने ज्वलति, चितासु महिष इव ।
दग्धः पक्वश्वावशः, पापकर्मभिः प्रावृतः ॥५ ॥ बला संडासतुण्डेहि, लोहतुण्डेहिं पक्खिहि । विलुतो विलवन्तो हं, ढकगिद्धेहिंऽणन्तसो बलात् संदंशतुण्डैः, लोहतुण्डैः पक्षिभिः । विलुप्तो विलपन्नहम् , ढंकगृधेरनन्तश:
॥१८॥ तण्हाकिलन्तो धावन्तो, पत्तो वेयरिणि नदि । जलं पाहि ति चिन्तन्तो, खुरधाराहि विवाइनो तृष्णाक्लान्तो धावन् , प्राप्तो वैतरणी नदीम् । जलं पास्यामीति चिन्तयन् , शुरधाराभिर्व्यापादितः ॥१९॥ उपहाभितत्तो संपत्तो, प्रसिंपत्तं महावणं । असिपत्तेहिं पडन्तेहि, छिन्नपुव्वो अणेगसो ॥६॥
१ नाकमां नाथ घाली चावखाथी प्रेरायेलो.
॥५॥
-