________________
॥४८॥
॥४९॥
॥५०॥
॥५०॥
२३० जैन सिद्धांत पाठमाळा. यथेदमिह शोतं, इतोऽनंतगुणं तत्र । नरकेषु वेदना शीता, असाता वेदिता मया कन्दन्तो कंदुकुम्भीसु, उद्वपात्रो अहोसिरो। हुयासणे जलन्तम्मि, पक्कपुव्वो अणन्तसो क्रन्दन् कन्दुकुंभीषु, उर्ध्वपादोऽधःशिराः । हुताशने ज्वलति, पक्कपूर्वोऽनन्तशः महादवग्गिसंकासे, मरुम्मि वइरवालुए । कलम्बवालुयाए य, दट्ठपुचो अणन्तसो महादवाग्निसंकाशे, मरौ वज्रवालुकायाम् । कदम्बवालुकायां च, दग्धपूर्वोऽनन्तशः रसन्तो कन्दुकुम्भीसु, उर्ल्ड बद्धो अबन्धवो । करवत्तकरकयाईहिं, छिनपुन्यो अणन्तसो रसन् कन्दुकुंभीषु, उर्ववद्धोऽबान्धवः । करपत्रककचैः, छिन्नपूर्वोऽनन्तशः अइतिक्खकंटगाइण्णे, तुंगे सिम्बालपायवे । . खेवियं पासबद्धणं, कट्टोकदाहि दुक्करं .
अतितिक्ष्णकण्टकाकीर्ण, तुंगे शिवलिपादपे । 'क्षेपितं पाशवध्धेन, कर्षणापकर्षणैर्दुःकरम् महाजन्तेसु उच्छू वा, पारसन्तो सुभेरवं । पीडियो मि सकम्मेहि, पावकम्मो अणन्तसो महायंत्रेष्विक्षुरिव, आरसन्सुभैरवम् । पीडीतोऽस्मि स्वकर्मभिः, पापकर्माऽनन्तशः कूवन्तो कोलसुणरहि, सामेहिं सबलेहि य । फाडियो फालिश्रो छिनो, विष्फुरन्तो अणेगसो
१ भोगव्यु.
॥११॥
॥५२॥
॥५२॥
॥५३॥
॥५३॥
॥५४॥