________________
२२६
॥४२॥
॥३॥
॥३॥
reen
॥४॥
उत्तराध्ययन सूत्र अध्ययनं १६. यथा भुजाभ्यां तरीतु, दुःकरो रत्नाकरः।
तथानुपशान्तेन, दुःकरो दमसागरः भुंज माणुस्सए भोगे, पंचलखणए तु । भुत्तभोगी तो जाया, पच्छा धम्म चरिस्ससि मुंदव मानुष्यकान् भोगान्, पंचलक्षणकान् त्वम् । भुक्तभोगी ततो जात ? पश्चादू धर्म चरिष्यसि सो वितऽम्मापियरो, एवमेयं जहा फुडं। इह लोए निष्पिवासस्स, नस्थि किंचिवि दुक्करं स ब्रूतेऽम्बापितरौ, एवमेतद्यथास्फुटम् । इहलोके नि:पिपासस्य, नास्ति किचिदपि दुःकरम् सारीरमाणसा चेव, वैयणाश्रो अनन्तसो । मए सोढायो भीमानो, असई दुक्खभयाणि य शारीरमानस्यश्चैव, वेदना अनन्तशः। मया सोढा भीमा', असकृद् दुःखभयानि च जरामरणकान्तारे, चाउरन्ते भयागरे। मए, सोढाणि भीमाणि, जम्माणि मरणाणि य जरामरणकान्तारे, चातुरन्ते भयाकरे। मया सोटानि भीमानि, नन्मानि मरणानि च जहा इई अगणी उण्हो, एसोऽणन्तगुणो तहि । नरपसु वेयणा उण्हा, अस्साया वेइया मया यथेहाग्निरुष्णा, इतोऽनन्तगुणस्तत्र । नरकेषु वेदना उप्णाः, असाता वेदिता मया जहा इमं इहं सीय, पत्तोऽणन्तगुणो तहि । नरपसु वेयणा सीया, अस्साया वेइया मए
॥४५॥
॥४॥
॥४॥