________________
२२८
जैन सिद्धांत पाठमाळा.
॥३६॥
. ॥३७॥
॥३७॥
॥३८॥
॥३॥
आकाशे गंगास्रोत इव, प्रतिस्रोतोवद्दुस्तरः। 'बाहुभ्यां सागरथैव, तरितव्यो गुणोदधिः वालुयाकवलो चेच, निरस्साए उ संजमे । प्रसिधारागमणं चेव, दुक्करं चरित्रं तवो . वालुकाकवलश्चैव, निःस्वादस्तु संयमः ।
असिधारागमनं चैव, दुःकरं चरितुं तपः अही वेगन्तदिट्टीए, चरित्ते पुत्त दुक्करे । जवा लोहमया चेव, चावेयच्या सुदुक्करं
अहिरिवैकान्तदृष्टयाः, चारित्रे पुत्र ! दुष्करे । 'यवा लोहमयाश्चैव, चर्वयितव्याः सुदुःकराः जहा अम्मिसिहा दित्ता, पाउं होइ सुदुक्करा । तहा दुक्करं करेउं जे, तारूण्णे समणत्तणं यथाग्निशिखा दीप्ता, पातुं भवति सुदुःकराः । तथा दुप्करं कर्तुं यत् , तारुण्ये श्रमणत्वम् जहा दुक्खं भरे जे, होइ वायस्स कोत्थलो। तहा दुक्खं करेउं जे, कोबेणं समणतणं यथा दुःख भर्तुं यो, भवति वायों: कोस्थलः । तथा दुःकरं कर्तुं यत् , क्लीवेन श्रामण्यम् जहा तुलाए तोलेडं, दुक्करो मन्दरो गिरी । तहा निहुयं नीसंकं, दुकरं समणत्तणं यथा तुलया तोलयितुं, दुःकरो मन्दरो गिरिः । तथा निभृतं निशक, दु:करं श्रमणत्वम् जहा भुयाहि तरिउं, दुकरं रयणायरो । तहा अणुवसन्तेणं, दुक्करं दमसागरो
॥३॥
॥४०॥
॥४०॥