________________
उत्तराध्ययन सूत्र अध्ययनं १६.
२३३
-
{}â}}
॥६७॥
कुठारपरश्वादिभिः, वार्षिकैर्दुम इव । कुटित: पाटितः छिन्नः, तक्षितश्चानन्तश. चवेडमुट्टिमाईहिं, कुमारेहि अयं पित्र । नाडियो कुट्टियो भिन्नो, चुण्णिों व अणन्तसो चपेटामुष्टयादिभिः, कुमारैरय इव । ताडित: कुट्टितो भिन्नः, चूर्णितश्चानन्तशः तत्ताई तम्बलोहाई, तउयाई सीसयाणि य । पाइयो कलकलन्ताई, आरसन्तो सुमेरवं तप्तानि ताम्रलोहादीनि, 'पुकानि सिसकानि च । पायितः कलकलायमानानि, पारसन सुमेरवं तुहं पियाई मसाई, खण्डाई सोल्लगाणि: य । खाइयो मि समंसाई, अग्गिवण्णाइऽणेगसो
तव प्रियाणि मांसानि, खण्डानि सोडकानि च । खादितोऽस्मि स्वमांसानि, अग्निवर्णान्यनेकशः तुहं पिया सुरा सीह, मेरो य महूणि य । पाइयो मि जलन्तीनों, वसानो रुहिराणि य तब प्रिया सुरा सीधुः, मेरका च मधूनि च । पायितोऽस्मि ज्वलन्तीः, वसा रुधिराणि च निछ भीएण तत्थेण, दुहिएण, वहिएण य । परमा दुहसंवद्धा, वेयणा वेदिता मए नित्यं भीतेन त्रस्तेन, दुःखितेन व्यथितेन च ।
परमा दुःखसंवदाः, वेदना वेदिता मया तिन्वचण्डप्पगाढायो, घोरायो अदुस्सहा । महन्भयाभो भीमाश्रो, नरपसु वेदिता मए .
१ लाख. २ मा कयन परमावामीन है,
॥७०॥
॥७०॥
॥७॥
[७२॥
-
-