________________
उत्तराध्ययन सूत्रं श्रध्ययनं. १९
अध्वानं यो महान्तं तु, अपाधेयः प्रव्रजति । गच्छन् स दुःखी भवति, क्षुधातृष्णया पीडित: एवं धम्मं अकाऊणं, जो गच्छह परं भवं । गच्छन्तो सो दुही होइ, वाहीरांगेहिं पीडियो
एवं धर्ममकृत्वा, यो गच्छति पर भवम् । गच्छन् स दुःखी भवति, व्याधिरोगेः पीडितः श्रद्धाणं जो महंत तु, सपाहेश्रो पवजई । गच्छन्तो सो सुही होइ, छुहातण्हाविवजिश्रो
अध्वानं यो महान्तं तु, सपाथेयः प्रव्रजति । गच्छन् स सुखी भवति, क्षुधातृष्णाविवर्जितः एवं धम्मं पि काऊर्ण, जो गच्छह परं भवं । गच्छन्तो सो सुही होइ, अप्पकस्मे भवेयणे
एवं धर्ममपि कृत्वा, यो गच्छति परं भवम् । गच्छन् स सुखी भवति, अल्पकर्माऽवेदन: जहा गेहे पलित्तम्मि, तस्स गेहस्स जो पहू । सार भण्डाणि नीणे, असारं अवमा
यथा गृहे प्रदीप्ते तस्य गृहस्य यः प्रभुः । सारभाण्डानि निःकाशयति, असारमपोज्झति एवं लोए पलित्तम्मि, जराए मरणेण य । अप्पाणं तारइस्सामि, तुम्भेहि घणुमन्निश्रो
एवं लोके प्रदीप्ते, जरया मरणेन च । आत्मानं तारयिष्यामि, युष्माभ्यामनुमतः दिन्तम्मापियरो, सामणं पुत्त दुच्चरं । गुणाणं तु सहस्सा, धारयन्वाई भिक्खुणो
२२५
॥१८॥
॥१६॥
॥१९॥
॥२०॥
॥२०॥
॥२१॥
॥२१॥
||२२||
॥२२॥
tat
॥२३॥
{R}