________________
२२६
॥२४॥
॥२५॥
॥२५॥
॥२६॥
जैन सिद्धांत पाठमाळा. तं ब्रतोऽम्बापितरौ, श्रामण्यं पुत्र दुश्चरम् । गुणानां तु सहस्राणि, धारयितव्यानि भिक्षोः समया सबभूएसु, सत्तुमित्तेस्तु वा जगे । पाणाइवायविरई, जावजीवाए दुकर समता सर्वभूतेषु, शत्रुमित्रेषु वा जगति । प्राणातिपातविरतिः, यावज्जीवं दुष्करा निश्चकालप्पमतेणं, मुसावायविषजणं । भासियव्वं हियं सच, निचाउत्तेण दुक्कर नित्यकालाप्रमत्तेन, मृषावादविवर्जनम् । भाषितव्यं हितं सत्यं, नित्यायुक्तेन दुष्करं दन्तसोहणमाइस्स, अदत्तस्स विवजणं । अणवज्जेसणिजस्स, गिण्हणा अवि दुकरं दन्तशोधनादेः, अदत्तस्य विवर्जनम् |
अनवद्यैषणीयस्य, ग्रहणमपि दुःकरम् विरई अवम्भचेरस्स, कामभोगरसन्नुणा । उम्गं महब्वयं वम्भ, धारेयन्त्र सुदुक्करं । विरतिरब्रह्मचर्यस्य, कामभोगरसज्ञेन । उग्रं महाव्रतं ब्रह्मचर्य, धारयितव्यं सुदुःकरम् धणधन्नपेसवग्गेसु, परिगहविवजणं । सवारम्भपरिच्चायो, निम्ममत्तं सुदुक्कर धनधान्यप्रेप्यवर्गेषु, परिग्रहविवर्जनम् । सर्वारंभपरित्यागः, निर्ममत्वं मुदुःकरम् चउबिहे वि श्राहारे, राईभोयणवजणा । सन्निहीसंचयो चेव, वज्जेयन्वो सुटुक्कर
॥२७॥
॥२७॥
॥२८॥
॥२८॥
॥२६॥
॥२९॥
॥३०॥