________________
२२४
जैन सिद्धांत पाठमाळा.
इदं शरीरमनित्यं, अशुच्यशुचिसंभवं । अशाश्वता वासमिदं दुःख क्लेशानां भाजनम् असासर सरीरम्मि, रडं नोवलभामहं । पृच्छा पुरा व चयवत्रे, फेणबुव्यसन्निभे
अशाश्वते शरीरे, रति नोपलभेऽहम् । पश्चात् पुरा वा त्यक्तव्ये, फेनबुद बुदसंनिभे माणुसते प्रसारम्मि, वाहीरोगाण आलए । जरामरणवत्थस्मि, खर्णपि न रमामहं मनुष्यत्व असारे, व्याधिरोगाणामालये । जरामरणग्रस्ते, क्षणमपि न रमेऽहम् जम्मं दुक्खं जरा दुफ्लं, रोगाणि मरणाणि य । हो दुक्खो हु संसारी, जत्थ कीसन्ति जन्तवो जन्म दुःखं जरादुःखं, रोगाश्व मरणानि च । अहो दुःखः खलु संसार:, यत्र क्लिश्यन्ति जन्तवः ॥१५॥
UPEN
खेतं वत्युं हिरण्णं च पुत्तारं च बन्धवा | वरताणं इमं देहं गन्तव्वमवसहस मे
क्षेत्र वास्तु हिरण्यं च पुत्रदारं च बान्धवान् । त्यवे देहं गन्तव्यमवशस्य मे.
"
जहा कम्पागफलाण, परिणामो न सुन्दरो । एवं भुताण भांगाणं, परिणामो न सुन्दरो यथा किपाकफलानां, परिणामो न सुन्दरः । एवं भुक्तानां भोगानां परिणामो न सुन्दरः
श्रद्धा जो महंत तु
पापवई । गच्छन्तो सो दुही हो, हातहार पीडिघो
॥१२॥
॥१३॥
॥१३॥
॥१४॥
॥१.४॥
॥१५॥
॥१५॥
॥१७॥
॥१॥
॥१॥