________________
उत्तराध्ययन सूत्रं श्रध्ययनं २६
तं पश्यति मृगापुत्र, दृष्टयाऽनिमेषया तु । क्व मन्य ईदृशं रूपं, दुष्टपूर्व मया पुरा साहुस्स दरिसणे तस्स, अज्भवसाणम्मि सोहणे । मोहं गयस्स सन्तस्स, जाडसरणं समुत्पन्न साधोर्दर्शने तस्य, अध्यवसाने शोभने । गतमोहस्य सतः, जातिस्मरणं समुत्पन्नम् जाईसरणे समुपपन्ने, मियापुत्ते महिडिए । सरई पोराणि जाई, सामण्णं च पुरा कर्य जातिस्मरणे समुत्पन्ने, मृगापुत्रो महर्द्धिकः । स्मरति पौराणिकी जाति, श्रामण्यं च पुराकृतम् बिसएहि श्ररजन्तों, रजन्तो संजमस्मि य । अस्मापियरसुवागम्म, इमं वयणमवची विषयेष्वरज्यन्, रज्यन् संयमे च । पितरावुपागम्य, इदं वचनमब्रवीत्
६९२३
॥ ६ ॥
11911
11911
11511
11511
llell
॥९॥
सुयाणि मे पंच महत्वयाणि, नरएस दुक्खं च तिरिक्खजोणिषु । निविणकाम मि महण्णवाश्रो, प्रणुजाणह पव्वइस्सामि अम्नी ॥ श्रुतानि मया पंचमहाव्रतानि नरकेषु दु.खं च तिर्यग्योनिषु । निर्विण्णकामोऽम्मि महार्णवात्, अनुजानीत प्रव्रजिप्यामि पितरौ ? श्रम ताय मए भांगा, भुत्ता बिसफलोबमा | पच्छा कडुयविवागा, अणुवन्धदुहावहा
मात स्तात मया भोगाः, भुक्ता विषफलोपमा । पश्चात् कटुकविपाकाः, अनुबन्धदु:खावहाः इमं सरीरं श्रणिचं, सुई सुइसंभवं । प्रसासयावासमिणं, दुखकेसाण भावणं
દા
॥११॥
॥१२॥