________________
२२२
जैन सिद्धांत पाठमाळा.
-
॥१॥
॥ मियापुत्तीयं एगणवीसइमं अज्झयणं ॥
॥ मृगापुत्रीयमेकोनविशतितममध्ययनं ॥ सुग्गीवे नयरे रम्मे, काणणुजाणसोहिए । राया बलभहि त्ति, मिया तस्सग्गमाहिसी
॥१॥ सुग्रीवे नगरे रम्ये, काननोद्यानशोभिते ।
राजा वलभद्र इति, मृगा तस्यानमहिषी तेसिं पुत्ते बलसिरी, मियापुत्ते त्ति विस्सुए। अम्मापिऊण दइए, जुवराया दमीसरे
॥२॥ तयोः पुत्रो बलश्रीः, मृगापुत्र इति विश्रुतः । । अम्बापित्रोदयितः, युवराजो दमीश्वरः
॥२॥ नन्दणे सो उ पासाए, कीलए सह इथिहि । देवे दोगुन्दगे चेव, निच मुइयमाणसो
॥३॥ नन्दने स तु प्रासादे, क्रीडति सह स्त्रीभिः । देवों दोगुन्दकश्चैव, नित्यं मुदितमानसः । मणिरयणकोट्टिमतले, पासायालोयणट्टियो । आलोएइ नगरस्स, चउकत्तियचच्चरे । मणिरत्नकुट्टिमतले, प्रासादालोकनस्थितः ।
आलोकयति नगरस्य, चतुष्कत्रिकचत्वरान् अह तत्थ अइच्छन्त, पासई समणसंजयं । तवनियमसंजमधर, सीलहूँ गुणागरं अथ तत्रातिक्रामन्तं, पश्यति संयतश्रमणं । तपोनियमसंयमधरं, शीलाढ्यं गुणाकरम्
॥५॥ तं देहई मियापुत्ते, दिट्टीए अणिमिसाए उ । कहि मोरिसं रूवं, दिद्वपुव्वं मए पुरा
॥६॥