________________
॥४४॥
॥४४॥
॥४५॥
॥४५॥
२२०
जैन सिद्धांत पाठमाळां. दसण्णरज्जं मुदियं, चहत्तांणं मुणी चरे । दसणभद्दो निक्खन्तो, सक्ने सकेणे चोइश्रो दशाणराज्यं मुदितं, त्यक्त्वा मुनिरचरत् । दशाणभद्रो निःक्रान्तः, सक्षिाशकेण नोदितः नमी नमेइ अप्पाणं, सक्खं सक्केण चोईयो । चइऊण गेहं वइदेही, सामण्णे पज्जुवडियो
नमि मयत्यात्मानं, साक्षाच्छेक्रेण नोदितः। त्यक्त्वा गृहं वैदेही, श्रामण्ये पर्युपस्थितः करकण्डू कलिंगेसु, पंचालेंसु ये दुम्मुहो । नमी राया विदेहेसु, गन्धारेसु य नगई करकण्डुः कलिंगेषु, पंचालेषु च द्विमुखः नमीराजा विदेहेषु, गन्धारेषु च निर्गतिः एए नरिन्दवसभा, निक्खन्ता जिणसासणे । पुत्ते रज्जे ठवेऊण, सामण्णे पञ्जवठिया एते नरेन्द्रवृषभाः, निःक्रान्ता जिनशासने । पुत्रान राज्ये स्थापयित्वा, श्रामण्ये पर्युपस्थिताः सोवीररायवसभो, चहत्तीण मुंणी चरे। उदायणो पव्वइयो, पत्तो गहमणुत्तरं सौंवीरराजवृषभः, त्यक्त्वा मुनिरचरत् । उदायनः प्रव्रजितः, प्राप्तो गतिमनुत्तराम् तहेव कासीराया, सेश्रोसच्चपरकमे । कामभोगे परिच्चज, पहणे कम्ममहावणं
तथैव काशीराजः, श्रेयःसत्यपराक्रमः । .. काममोगान् परित्यज्य, प्राहन् कर्ममहावनम्
॥४६॥
॥४७॥
॥४७॥
॥४८॥
॥४॥
॥४९॥