________________
२१२
जैन सिद्धांत पाठमाळा.
स्वकीयं गृहं परित्यज्य, परगृहे व्यामियते । निमित्तेन व्यवहरति, पापश्रमण इत्युच्यते सनाइपिण्डं जेमेर, नेच्छई सामुदाणिवं । गिहिनिसेज्जं च वाहे, पावसमणि न्ति कुम्बई स्वज्ञातिपिण्डं भुके, नेच्छति समुदा निकम् । गृहिनिषद्यां च वाहयति, पापश्रमण इत्युच्यते
॥ १८॥
॥ १९ ॥
एवारिसे पंचकुसीलसंडे, रूबंधरे मुणिपवराण हेडिमे । श्रयंसि लोए विसमेव गरहिए, न से इहं नेव परस्थ लोए ||२०|| एतादृशः पञ्चकुशीलसंवृतः, रूपघरो मुनिप्रवराणामधोंवर्ती ।
॥ अथ संजइजं अट्ठारह अभय ॥ || संयतीयमष्टादृशमध्ययनं ॥
॥१३॥
लोके विषमिव गर्हितः, न स इह नैव परत्रलोके ॥२०॥ जे वज्जए एप सया उ दोसे, से सुधर होइ मुणीण मज्झे । प्रयंसि लोए अमयं च पूइए, श्राराहए लोगमिण तहा परं ॥२१॥
यो वर्जयेदेतान्सदा तु दोषान् स सुब्रतो भवति मुनीनां मध्ये | अस्मिलोकेऽमृतमिव पूजितः, श्राराधयति लोकमिमं तथा परम् ॥ त्ति बेमि ॥ इति पोवसमणिजं तत्तदहं ग्रज्मयणं समत्तं ॥१७॥ इति पापश्रमणीयं सप्तदशमध्ययनं समाप्तं ॥ १७ ॥
कम्पिले नवरे राया, ऊदिवाहने । नामेण संजय नाम, far उर्वाणि काम्पील्ये नगरे राजा, उदीर्णबलवाहनः । नाम्ना संजयो नाम, मृगव्यामुपनिर्गतः हयाणीए गयाणी, रहाणीए तहेव य । पायताणोप महया, cart परिवारि
॥१॥
॥१॥
IRI