________________
उत्तराध्ययन सूत्रं श्रध्ययनं १७.
7
12
विवादं चोदीरयति, अधर्मे आत्मप्रज्ञाहा । व्युदग्रहे कलहे रक्तः, पापश्रमण इत्युच्यते प्रथिरासणे कुकुर, जत्थ तत्थ निसीयई । सम्मिश्रणउत्ते, पावसमणि त्ति वुचई अस्थिरासन: 'कुत्कुच:, यत्र तत्र निषीदति । आसनेऽनायुक्तः, पापश्रमण इत्युच्यते ससरक्खपाए सुवई, सेजं न पडिलेहइ । संधारण अणउत्ते, पावसर्माण ति बुधई मरजम्कपाद: स्वपिति, अय्य न प्रतिलेखयति संस्तारकेऽनायुक्तः, पापश्रमण इत्युच्यते दुदहीविगईयो, श्राहारे भिक्खणं । र य तबोकम्मे, पावसमणि ति बुवई दुग्धदधिविकृती आहारवत्यभीक्ष्णम् । अरतश्च तपःकर्मणि, पापश्रमण इत्युच्यते - अत्यन्तम्मिय सूरम्मि, ग्राहारे श्रभिक्खणं चो पडिचोपड, पावसर्माण ति चई → अस्तमयति च सूर्य आहारयत्यमीदणम् । नोदितः प्रतिनोदयति, पापभ्रमण इत्युच्यते आयरियपरिचार्ड, परपासण्डसेवर । गाणगणिए दुब्भूए, पावसमणिति बुवाई आचार्यपरित्यागी, परपापण्डसेवकः । गाणंगणिको दुर्मृतः पापश्रमण इत्युच्यते
सयं गेहं परिवल, परगेहंसि वावरे । निमित्त्रेण य ववहरs, पावसमणि तिges
11250
१ दास्यविक्या करनार. २ मासे एक सप्रदायमांधी बीजे एम बदल्या करे.
"
"
२११
++
॥१२॥
॥३॥
"
॥१३॥
22
[9]
:
॥१४॥
॥१५॥
॥१शा
॥१६॥
||१||
॥१७॥
॥१॥