________________
उत्तराध्ययन सूत्र अध्ययन १८
हयानीकेन गजानीकेन, रथानोकेन तथैव च । पदात्यनीकेने महता, सर्वतः परिवारितः
॥२॥ मिए छुहिता हयगी, कम्पिल्लुजाण केसरें । भीए सन्ते मिए तत्थ, वहेइ रसमुच्छिए
॥३॥ मृगान्क्षिप्त्वा हयगतः, काम्पिल्यकेसरोंद्याने । भीतान् श्रान्तान् मृगान् तत्र, विध्यति रसमूच्छितः । ॥३॥ अह केसरम्मि उज्जाणे, अणगारे नवोधणे । सज्झायमाणसंजुत्ते धम्मज्माण कियायइ अथ केसर उद्याने, अनगारस्तपोधनः । स्वाध्यायध्यानसंयुक्तः, धर्मध्यानं ध्यायति
॥४॥ अप्फोवमण्डवम्मि, झायई खावयासवे । तस्सांगए मिगे पासं, वहेह से नराहिवे 'अफोवमण्डपे, ध्यायति क्षपितासंवः । तम्यागतान्मृगान् पाश्च, (हन्ति)विष्यति स नराधिपः ॥५॥ अह आसगो राया, खिष्पमागम्म सो तहिं । हए मिए उ पसित्ता, अणगारं तत्थ पासई
Mall अथाश्वगतो राजा, क्षिप्रमागम्य से तस्मिन् (तंत्र)। हतान्मृगान्तु दृष्ट्वा, अनगार तत्र पश्यति अह राया तत्थ संभन्तो, अणगारो मणाहनो। मए उ मन्दपुण्णेणं, रेसगिद्धेण वित्तुणा
॥७॥ अथ राजा तत्र संभ्रान्तः, अनंगीरों मनाग हतः । मया तु मन्दपुण्येन, रसँगृध्धेनं घातुकेन
॥७॥ आसं विसजइत्ताण, अणगारस्स सो नियो । विणपण वन्दए पाए, भगवं पत्थ मे खमें
१ दाना माडवा नीचे.
-