________________
-
उत्तराध्ययनसूत्र अध्ययनं १६. जिजा, भेदं वा लमज्जा, उम्मायं वा पाउणिजा, दीहकालियं वा रोगायकं हवेजा, केवलिपनत्तानो धम्माओं भंसेज्जा । तम्हा खलु नो निग्गन्ये विभूसाणुवादी हविजा ॥६॥
नो विभूषानुपाती भवति स निग्रंन्यः तत् कथमितिचेत् आचार्य आह । विभूषावतिको विभूपितशरीरः स्त्रीजनम्याभिलपनीयो भवति, ततस्तस्य स्त्रीजनेनाभिलप्यमाणस्य शडकावा काक्षावा विचिकित्सावा समुत्पद्येत, भेदं वा लभेत, उन्मादं वा प्राप्नुयात् दीर्घकालिको वा रोगातको भवेत् केवलिप्रज्ञप्ताद धर्माद भ्रश्येत् तस्मात् खलु नो निग्रन्थो विभूषानुपाती भवेत्।९॥
नो सदस्वरसगन्धफासाणुवादी हवा से निमान्ये । तं कहमितिचे। पायरियाह । निग्गन्थस्स खलु सहस्वरसगन्धफासाणुवादिस्स वम्भयारिस्स वम्भचेरे संका वा कंखा वा विइगिच्छा वा समुप्पजिम्ला, भेदं वा लभेजा, उम्माय वा पाणिना, दीहकालियं वा रोगायक हवेजा, केलिपनत्तानो धम्मालो मंसेजा। तम्हा खलु नो सहरूवरसगन्धफासाणुवादी भवेनासे निग्गन्ये । दसमे वम्भचेरसमाहिठाणे हवइ ॥१०॥
नो गन्दरुपरसगन्धस्पर्शानुपाती भवति स निर्ग्रन्थः तत्कथ. मितिचेत् ? आचार्य आह निन्यस्य खलु शब्दरूपरसगन्धस्पर्शानु पातिनो ब्रह्मचारिणो ब्रह्मचर्ये शडकावा काडूतावा विचिकित्सावा समुत्पद्येत, भेदं वा लभेत, उन्माद वा प्राप्नुयात् , दीर्घकालिको वा रोगातको भवेत, केवलिप्रज्ञप्तादू धर्माद् भ्रश्येत् , तस्मात् खलु नो शब्दरूपरसगन्धस्पर्शानुपाती भवेत् स निग्रन्धः । दशम ब्रह्मचर्यसमाधिस्थानभवति ॥१०॥
हवन्ति इन्थ सिलोगा । तं जहा ।
भवन्त्यत्र श्लोकाः तद्यथा