________________
२०४
जैन सिद्धांत पाठमाळा. नो प्रणीत माहरमाहर्ता भवेत् स निर्मन्थः। तत्कथमितिचेत्! आचार्य आह । निर्ग्रन्थस्य खलु प्रणोतमाहारमाहरतो ब्रह्मचारिणो ब्रह्मचर्ये शडका वा, काङक्षा वा विचिकित्सा वा समुत्पद्येत , भेदं वा लभेत, उन्मादं वा प्राप्नुयात् , दीर्घकालिको वा रोगातको भवेत् केवलिप्रज्ञप्ताद धर्माद अश्येत् , तस्मात् खलु नो निग्रन्थः प्रणोतमाहरेत् ॥७॥
नो अइमायाए पाणभोयणं आहारेत्ता हवइ से निगन्थे । तं कहमिति चे । प्रायरियाह । निग्गन्थस्स खलु अइमायाए पाणभोयणं प्राहारेमाणस्स बम्भयारिस्स वम्भचेरे संका वा कंखा वा विगिच्छा वा समुप्पजिजा, भेदं वा लभेजा, उम्मायं चा पाउणिजा, दोहकालियं वा रोगायक हवेजा, केलिपनत्तानो धम्माओ भसेजा । तम्हा खलु नो निग्गन्थे अइमायाए पाणभोयणं आहारेज्जा ॥८॥
नो अतिमात्रया पानभोजनमाहर्ता भवति स निर्ग्रन्थः तत् कथमितिचेत् ? आचार्य आह । निर्ग्रन्थस्य खल्वतिमात्रया पानभोजनमाहरतो ब्रह्मचारिणो ब्रह्मचर्य शङ्कावा काझावा, विचिकित्सा वा समुत्पद्येत, भेदं वा लभेत, उन्मादं वा प्राप्नुयात , दीर्घकालिको वा रोगातको भवेत् , केवलिप्रज्ञप्तादधर्माद भ्रश्येत् , तस्मात् खलु नो निर्ग्रन्थोऽतिमात्रया पानभोननमाहरेत् ॥८॥
नो विभूसाणुवादी हवइ से निमान्ये । तं कहमिति चे । पायरियाह । विभूसात्तिए विभूसियसरीरे इस्थिजणस्स अभिलसणिजे हवइ । तो गं तस्स इस्थिजणेणं अभिलसिजमाणरस वम्भचेरे संका वा कंखा वा विगिच्छा वा समुप्प