________________
उत्तराध्ययनसूत्रं अध्ययनं १६.
२०३
कूजितशब्दं वा, रुदितशब्दं वा गीतशब्दं वा, हसितशब्द वा, स्तनितशब्द वा, क्रन्दितशब्दं वा, विलपितशब्दं वा, अण्वन् विहरेत् ॥५॥ __नो निगन्थे पुब्बरय पुन्बहीलियं अणुसरित्ता हवइ से निग्गन्थे। तंकहमिति चे।आयरियाह । निगन्थस्स खलु पुबरयं पुवकीलियं अणुसरमाणस्स वम्भयारिस्स वम्भचेरे संका वा कंखा वा विइगिच्छा वा समुप्पजिजा, भेदं वा लमेजा, उम्मायं वा पाउणिजा, दीहकालियं वा रोगायक हवेजा, केवलिपन्नत्तानो धम्मायो भंसेजा। तम्हा खलु नो निग्गन्थे पुत्वरयं पुन्वकीलियं अणुसरेजा ॥६॥
नो निर॑थः पूर्वरतं पूर्वक्रीडित मनुस्मर्ता भवेत् स निग्रंथ: तत्कथमितिचेत् ! आचार्य आह । निर्ग्रन्थस्य खलु पूर्वरतं पूर्वक्रीडित मनुस्मरतों ब्रह्मचारिणो ब्रह्मचर्ये शड्का वा काक्षा वा विचिकित्सा वा समुत्पद्येत भेदं वा लभेत उन्मादं वा प्राप्नुयात , दीर्घकालिकों वा, रोगातको मवेत् , केवलिप्रज्ञप्ताद धर्माद भ्रश्येत, तस्मात् खलु नो निग्रंथः पूर्वरतं पूर्वक्रीडितमनुस्मरेत् ॥६॥ ___ नो पणीयं श्राहारं श्राहरित्ता हवइ से निम्मन्थे । तं कहमिति चे । शायरियाह । निखान्थस्स खलु पणीयं श्राहारं
आहारेमाणस्स बम्भयारिस्स वम्मचेरे संका वा कंखा वा विइगिच्छा वा समुप्पजिजा, भेदं वा लभेजा, उम्मायं वा पाउणिजा, दीहकालियं वा रोगायक हवेजा, केवलिपन्नत्तानी धम्माओ भंसेजा। तम्हा खलु नो निग्गन्ये पणीयं श्राहार प्राहारेजा ॥७॥