________________
२
॥२॥
जैन सिद्धांत पाठमाळा. जं विवित्तमणाइण्णं, रहियं इस्थिजणेण य । वम्भचेरस्स रक्खट्टा, प्रालय तु निसेवर
यविविक्तमनाकीण, रहितं स्त्रीननेन च । ब्रह्मचर्यस्य रक्षार्थ, आलयं तु निषेवेत मणपल्हायजणणी, कामरागविवढणी । बम्भचेररो मिक्खू, थीकहं तु विवजए । मनःप्रहादजननी, कामरागविवर्धनीम् । ब्रह्मचर्यरतो भिक्षुः, स्त्रीकथां तु विवर्जयेत् समं च संथवं थीहि, संकहं च अभिक्खणं । वम्भचेररो भिक्खू, निश्चसो परिवजए समं च संस्तवं स्त्रीभिः, संकथा चाभीक्ष्णम । ब्रह्मचर्यरतो भिक्षुः, नित्यशः परिवर्जयेत् अंगपञ्चंगसंठाणं, चारुल्लवियपेहियं । बम्भचेररमो थीणं, चक्खुगिज्मं विवजए
अंगप्रत्यंगसंस्थानं चारूलपितप्रेक्षितम् । ब्रह्मचर्यरतःस्त्रीणां, चक्षुर्ग्राह्य विवर्जयेत् कूइयं रुइयं, गीय, हसियं थणियकन्दियं । बम्भचेररओ थीणं, सोयगिझ विवजए कूजितं रुदितं गीतं, हसितं स्तनितक्रन्दितम् । ब्रह्मचर्यरतः स्त्रीणां, श्रोत्रग्राह्यं विवर्जयेत् हासं किड रई दप्पं, सहसावित्तासियाणि य । वम्भचेररओ थोणं, नाणुचिन्ते कयाइवि हास्य क्रीडां रति दर्प, सहसापि त्रासितानि च। ब्रह्मचर्यरतः स्त्रीणां, नानुचिन्तयेत्कदापि च ।।
॥५॥
॥६॥