________________
-
120
॥
दशवकालिक सूत्र अध्ययनं ३. ५ संनिही गिहिमत्ते य, राबपिंडे किमिच्छए । संवाहणा देतपहोयगा य, संपुच्छरणा देहपलोयगाय ॥३॥ सन्निधि गृहिपात्रश्च रानपिगडः 'किमिच्छकः । संवाहनं इन्तप्रधाननं च संप्टच्छना देहप्रलोकना च ॥३॥ अहावरा य नालीय, इत्तस्स य धारणद्वार। तेगिच्छ पाहणापाए, समारंभं च जोइणो 'अष्टापदं च नालिका छत्रस्य च धारणमनाय ।
चकिम्य पादोपानहीं समारंभशज्योतिषः ॥॥ सिन्नायरपिंड च, प्रासंदीपलियंकए । गिहतरनिसिम्ता य, गायसमुपट्टणाणि य ।
गय्यान्तरपिण्ड २ आसया पर्यवश्च । गृहान्तरनिपद्या च गावस्योद्वर्तनानि च गिहिणी वेश्यावडियं, ता य प्राजीवत्तिया । तत्तानिबुडभोत्तं, पाउरस्सरणाणि य
गृहिणो वयावृत्यञ्च या च "आनीववृत्तिता । तप्तानिवृत्तभोनित्वं आतुरम्मरणानि च मूलए सिगवेर य, उच्छुखंडे अनिम्बुडे । कंटे मूले च सचित्त, फले बीए व प्रामा
मूलकः शृंगवेरञ्च इतुखण्डोऽनिवृत्तः । कन्डो मूलं च सचित्तं फलं वीज चामकम् सोवञ्चले सिंधवे लोणं, रोमालोणे य श्रामए । सामुद्दे पातुखारे य, कालालोणे य ग्रामए ॥
૧ ચાલે કેને ભજન જેઇએ તેમ લાવીને આપે તે ર થત વિશેષ ૩ ઇંત વિશે જતિ કુલજણાવી જીવન ચલાવે તે