________________
जैन सिद्धांत पाठमाळा.
यदि त्वं करिष्यसि भावं, या या द्रक्ष्यसि नारीः ।
वाताविद्ध इव 'हट्टः
तीसे सो वयणं सोचा, अंकुसेा जहा नागो,
स्थितात्मा भविष्यसि संजयाइ सुभासियं । धम्मे संपडिवाइश्री
संयतायाः सुभाषितम् । धर्मे संप्रतिपादितः
॥ १० ॥
तस्याः स वचनं श्रुत्वा अंकुशेन यथा नागः एवं करति संबुद्धा, पंडिया पवियक्खणा । विणियति भोगेसु, जहा से परिसुत्तमां ॥ त्ति बेमि ॥ ११ ॥ इति सामरणपुव्वयं नाम असणं समत्तं ॥२॥ एवं कुर्वन्ति संबुद्धा: पंडिता: प्रविचक्षणाः । विनिवर्तन्ते भोगेभ्यः यथा स पुरुषोत्तमः
ક
||९||
॥१०॥
॥११॥
॥ इति श्रामण्यपूर्वकं द्वितीयमध्ययनं समाप्तम् ॥ ॥ ग्रह खुड्डयायारकहा तइयं ग्रयणं ॥ ॥ अथ क्षुल्लकाचारकथानामतृतीयमध्ययनम् ॥ संजमे सुश्रिप्पा, विष्पसुकाण ताइ । तेसिमेयमारणं, निग्गंथारा महेसिणं
संयमे सुस्थितात्मनां विप्रमुक्ताना त्रायिणां । तेषामेतदनाचीर्ण निग्रन्थानां महर्षीणाम् उदेसियं कीयगड, नियागमभिहाणि य । राइभत्ते सिणा य, गंधमले व बीय औदेशिकं क्रीतकृतं [क्रयक्रीतं ] 'नियोगिक मभ्याहतानि चा रात्रिभक्तं स्नानं च गन्धमाल्ये च वीजन
॥२॥
॥॥
૧ વૃક્ષનુ નામ છે. ૨ આમંત્રણ આપે ત્યાજ પિલે તે
॥१॥
॥१॥