________________
-
विवाहि दोस लोकमार्य कामान्
यसि संपराये ॥९॥
दशवकालिक सूत्र अध्ययनं २. य श्च कान्तान्प्रियान् भोगान् लब्धान् विष्टष्टीकुरुते ।। स्वाधीनान् त्यजति भोगान् स हि त्यागीत्युच्यते ॥३॥ समाइ पेहाइ परिचयंतो, सिया मणो निस्सरई वहिद्धा । नसा महं नोवि अहं पि तीसे, इच्चेव ताश्रो विणएज राग ॥४॥ समया प्रेक्षया परिव्रजतः स्यान्मनो निःसरति बहिः । न सा मम नोऽप्यहं तस्याः इत्येव तस्या विनयेत रागम् ॥४॥ पायावयाही चय सोगमलं, कामे कमाहि कमियं खु टुक्खं । विंदाहि दोसं विणएज्ज राग, एवं सुही होहिसि संपराए ॥५॥
आतापय त्यन सौंकुमार्य कामान् काम क्रमितं खलु दुःखम् । छिन्द्धि दोषं विनयेद्रागं एवं सुखी भविष्यसि संपराये ॥५॥ पक्खंदे जलिय जोई, धूमके दुरासयं । नेच्छंति तय भोत्तुं, कुले जाया अगंधणे प्रस्कन्देत ज्वलितं ज्योतिः धूमकेतुदुरासदम् । नेच्छति वान्तं भोक्तुं कुले जाता अगन्धने धिरत्थु तेऽजसोकामी, जो तं जीवियकारणा । वंतं इच्छसि आवेडं, सेयं ते मरणं भवे ॥७॥ घिगस्तु त्वामयशस्कामिन् यस्त्वं जीवितकारणात् । वान्तमिच्छस्यापातुं श्रेयस्ते मरणं भवेत् अहं च भोगरायस्स, तं चऽसि अंधगवगिहणो । मा कुले गंधणा होमो, संजम निहुश्रो चर अहं च भोगराजस्य त्वं चास्यन्धकवृष्णेः । माकुले गन्धनौ भूव संयम निभृत श्वर ॥॥ जह ते काहिसि भावं, जा जा दिच्छसि नारियो। वायाविद्धो ब्च हडो, अद्विअप्पा भविस्ससि n
॥६॥