________________
जैन सिद्धांत पाठमाळा.
'सौवर्चलं सैन्धवं लवणं रुमालवणं चामकम् ।
सामुद्रं पांशुक्षारश्च
धुवणे ति वमणे य, अंजणे दंतवणे य,
कृष्णलवणं चामकम् वत्थीकम्मविरेयये । गायभंग विभूसणे बस्तिकर्म विरेचनम् । गात्राभ्यंगविभूषणे
धूपनमिति वमनश्च
अञ्जनं दन्तवर्णश्च सव्वमेयमणानं निम्गंथारा महेसिंगं । संजमम्मि जुत्ताणं, लहुभूयविहारिणं सर्वमेतदनाचीर्णं निर्ग्रन्थानां महर्षीणाम् । संयमे च युक्तानां लघुभूतविहारिणाम् पंचासवपरिणाया, तिगुत्ता छ संजया । पंचनिगहणा धीरा, निर्माथा उज्जुदंसिणो पंचास्रवपरिज्ञाताः त्रिगुप्ताः षट्सुसंयताः । पंचनिग्रहणाधीरा निर्मन्था ऋजुदर्शिनः
श्रयावयंति गिम्हेसु, हेमंतेसु श्रवाउडा । बासासु पडिलीणा, सञ्जया सुसमाहिया आतापयन्ति ग्रीष्मेषु हेमन्तेष्वप्रावृताः ।
वर्षासु प्रतिसंलीनाः संयताः सुसमाहिताः परीसहरिऊयंता, धूश्रमोहा जिरंदिया | सव्वदुक्खपहीगठ्ठा, पक्कमन्ति महेसिणो
परिषहरिपुदान्ताः धुतमोहा जितेन्द्रियाः । सर्वदुःखप्रचयार्थ प्रक्राम्यन्ति महर्षयः
૧ સથળ.
॥८॥
॥ell
॥९॥
112011
॥१०॥
॥११॥
॥११॥
॥१२॥
॥१२॥
॥१३॥
॥१३॥