________________
उत्तराध्ययनसूत्रं अध्ययनं १४. १८६ इदं च मेऽस्ति इदंच नास्ति, इदं च मे कृत्यमिदमकृत्यम् । तमेवमेवं लालप्यमानं, हरा हरन्तीतिकथं प्रमादः ॥१५॥ धणं पभूयं सह इस्थियाहि, सयणा तहा कामगुणा पगामा । तवं कए तप्पइ जस्स लोगो, ते सव्व साहीणमिहेव तुम्भं ॥१६॥ धनं प्रभूतं सह स्त्रीमिः, स्वजनास्तथा कामगुणाः प्रकामाः । तपः कृते तप्यते यस्य लोकः, तत्सर्व स्वाधीनमिहैव युवयोः।।१६॥ धणेण किं धम्मधुराहिगारे, सयणेण वा कामगुणेहि चेव । समणा भविस्सामु गुणोहधारी, वहिविहारा अभिगम्म मिक्खा१७॥ धनेन किं धर्मधुराधिकारे, स्वजनेन वा कामगुणैश्चैव ।
श्रमणौ भविष्यावो गुणौधधारिणौ, बर्हिर्विहारावभिगम्य भिक्षाम् जहा य अममी अरणी असन्तो, वीर धयं नेल्लमहा तिलेसु । एमेव जाया सरीरंसि सत्ता, संमुई नासइ नायचिट्टे ॥१८॥
यथा चाग्निरणितोऽसन् , क्षीरे धृतं तैलं महातिलेपु। एवमेव जातौ शरीरे सत्वाः,संमूर्च्छन्ति नश्यन्ति नावतिष्ठन्ते१८॥ नोइन्दियग्गेज्म अमुत्तभावा, अमुत्तमाया वि य होइ निच्चो । अज्मत्थहे निययस्स वधी, संसारहेडं च वयन्ति बन्धं ॥१॥ नो इन्द्रियग्राह्योऽमूर्तभावात् , अमूर्तभावादपि च भवति नित्यः।
अध्यात्महेतुर्नियतस्य बन्धः, संसारहेतुं च वदन्ति वन्धम् ॥१९॥ जहा वयं धम्म अजाणमाणा, पात्रं पुरा कम्ममकासि मोहा । शोरुममाणा परिरक्खियन्ता,तं नेव भुजो वि समायरामो॥२०॥ यथाऽऽवां धर्ममजानानौ, पापं पुराकर्माका मोहात् ।
अवरुध्यमानौ परिरक्ष्यमाणो, तन्नेव भूयोऽपि समाचरावः।।२०।। अभाहयम्मि लोम्मि, सम्बनो परिवारिप । अमोहाहि पडन्तीहि, गिर्हसि न रई लभे ॥२२॥