________________
१५
जैन सिद्धांत पाठमाळा. अधीत्य वेदान्परिवेष्य विमान् , पुत्रान्परिष्ठाप्य गृहे जातौं ।
मुक्त्वा भोगान् सह स्त्रीमिः, आरण्यको भवतं मुनी-प्रशस्तौ ॥ सोयमिगणा पायगुणिन्धणेणं, मोहाणिला पजलणाहिएणं । संतत्तभावं परितल्पमाण, लालप्पमाण बहुहा बहुं च ॥१०॥ शोकाग्निनाऽऽत्मगुणेन्धनेन, मोहानिलादधिकप्रज्वलनेन ।
संतप्तभावं परितप्यमान, लालप्यमानं बहुधा बहु च ॥१०॥ 'पुरोहियं तं कमसोऽणुणन्तं, निमंतयन्तं च सुए धणेणं जहकम कामगुणेहिं चेव, कुमारगा ते पसमिक्ख वकं ॥११॥ पुरोहितं तं क्रमशोऽनुनयन्तं, निमंत्रयन्तं च सुतौ धनेन । यथाक्रमं कामगुणैश्चैव, कुमारको तौ प्रसमीदय वाक्यम् ॥११॥ चेया अहीया न भवन्ति ताण, भुत्ता दिया निन्ति तमं तमेणं । जाया य पुत्ता न हवन्ति ताण, कोणाम ते अणुमन्नेज एयं ॥१२॥ वेदा अधीता न भवन्ति त्राणं,भोजिता हिजा नयन्ति'तमस्तमसि
जाताश्च पुत्रा न भवन्ति त्राणं, को(पुरुष:)नाम तवानुमन्येतैतत् ।। खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा पणिगामसुक्खा । संसारमोक्खस्स विपक्खभूया, खाणी अणस्थाण इ कामभोगा॥१३॥ . क्षणमात्रसौख्या बहुकालदुःखाः, प्रकामदुःखा अनिकामसौख्याः ।
संसारमोक्षस्य विपक्षभूताः, खानिरनर्थानां तु कामभोगाः ॥१३॥ परिचयन्ते अणियत्तकाभे, अहो य राम्रो परितप्पमाणे । अन्नप्पमत्ते धणमेसमाणे, पप्पोति मच्चुं पुरिसे जरं च ॥१४॥ . परिव्रजन्ननिवृत्तकामः, अति च रात्रौ परितप्यमानः | ' 'अन्यप्रमत्तो धनमेषयन् , प्राप्नोति मृत्यु पुरुषो.जरां च ॥१४॥ इमं च मे अस्थि इमं च नत्थि, मिमं च मे किच मिमं अकिञ्च । ते एवमेव लालप्पमाणं, हरा हरति त्ति कहं पमायो ? ॥१५॥ । १ सातमी नरकमां. २ वीजा माटे दूषित प्रवृत्ति करनार.