________________
उत्तराध्ययनसूत्र अध्ययनं १४
१८७
पुंस्त्वमाऽऽगम्य कुमारौ द्वावपि, पुरोहित:(च)तस्य यशा च पत्नी विशालकीर्तिश्चतथेषुकारः,राजात्र देवी कमलावती च ॥३॥ जाईजरामअभयाभिभूया, वहिविहाराभिनिविट्ठचित्ता । संसारचक्कस्स विमोक्खणठा, दट्टण ते कामगुणे विरत्ता ॥m
जातिजरामृत्युभयाभिमूतौं, बहिर्विहारामिनिविष्ट चित्तौ। संसारचक्रस्य विमोक्षार्थ,दृष्ट्वा (साधु)तौ कामगुणेभ्यो विरक्तौ॥४॥ पियपुत्तगा दोनि वि माहणस्स, सकम्मसीलस्स पुरोहियस्स। सरितु पोराणिय तत्थ जाई, तहा सुचिणं तवसंजमं च ॥५॥ प्रियपुत्रको द्वावपि ब्राह्मणस्य, स्वकर्मशीलस्य पुरोहितस्य । स्मृत्वा पौराणिकी तन्ननाति, तथा सुचीर्णं तपः संयमं च ॥५॥ ते कामभोगेसु असजमाणा, माणुस्सपर्नु जे यावि दिव्वा । मोक्खाभिकखी अभिजायसहा, तातं उवागम्म इमं उदाहु ॥६॥
तौ कामभोगेष्वसजन्तौ, मानुष्यकेषु ये चापि दिव्या:(तेषु)। मोक्षामिकाक्षिणावभिजातश्रद्धा,तातमुपागम्येदमुदाहरताम्॥६॥ असासयं दट्ट इमं विहार, बहुअन्तरायं न य दीहमाउं । तम्हा गिहंसि न रई लभामो, आमन्तयामो चरिस्सामु मोणं ॥७॥
अशाश्वतं दृष्टवेमं विहारं, वहवन्तरायं न च दीर्घामायुः । तस्माद्गृहे न रतिं लभावहे, आमंत्रयावश्चरिप्यावो मौनम् ॥७॥ अह तायगो तत्थ मुणीण तेसिं, तवस्स वाघायकर वयासी। इमं वयं वेयवित्रो वयन्ति, जहा न होई असुयाण लोगो ॥८॥ अथ तातकस्तत्र मुन्योस्तयोः, तपसो व्याघातकरमवादीत् । इमां वाचं वेदविदो वदन्ति, यथा न भवत्यसुतानां लोकः॥८॥ अहिज वेए परिविस्स विप्पे, पुचे परिठ्ठप्प गिर्हसि जाया । भोघाण भोए सह इस्थियाहि, आरणगा होह मुणी पसत्या Mell.