________________
-
--
१८६
जैन सिद्धांत पाठमाळा. न तव भोगान् त्यक्तुं बुद्धिः, गृहोऽस्यारंभपरिग्रहेषु ।
मोघं कृत एतावान्विप्रलापः, गच्छामि राजन्नामंत्रितोऽसि॥३३॥ पंचालरायावि य वम्भदत्तो, साहुस्स तस्स वयणं अकाउं । अणुत्तरे भुंजिय कामभोगे, अणुतरे सो नरए पविट्ठो ॥३॥ पंचालराजोंऽपि च ब्रह्मदत्तः, साधोस्तस्य वचनमकत्वा ।
अनुत्तरान् भुक्त्वा कामभोगान् , अनुत्तरे स नरके प्रविष्टः॥३४॥ चित्तो वि कामेहि विरत्तकामो, उदग्गचारित्ततवो महेसी । अणुत्तरं संजम पालइत्ता, अणुत्तरं सिद्धिगई गयो ॥३५॥ चित्रोऽपि कामेभ्यो विरक्तकामः, उदग्रचारित्रतपा महर्षिः ।
अनुत्तरं संयम पालयित्वा, अनुत्तरी सिध्धिगतिगतः ॥५॥ ॥त्ति बेमि ॥ इति चित्तसम्भूइज तेरहम अज्मयणं समत्तं ॥१३॥ इतिबवीमि-इति चित्रसंभूतीयं त्रयोदशमध्ययनं समाप्तं ॥ ॥ अह उसुयारिजं चोदहमं अज्झयणं ।
॥अथेषुकारीयं चतुर्दशमध्ययनं ।। देवा भवित्ताण पुरे भवम्मि, केई चुया एगविमाणवासी। पुरे पुराणे उसुयारनामे, खाए समिद्धे सुरलोगरम्मे ॥१॥
देवा भूत्वा पूर्वे भवे, केचिच्च्युता एकविमानवासिनः । पुरे पुराण इषुकारनाम्नि, ख्याते समृध्धे सुरलोकरम्ये ॥१॥ सकम्मलेसेण पुराकरणं, कुलेसुदग्गेसु य ते पसूया । निविण्णसंसारभया जहाय, जिणिंदमागं सरणं पवना ॥२॥ स्वकर्मशेषेण पुराकतेन, कुलेषुदग्रेषु च ते प्रसूताः। निर्विण्णा:संसारभयात्त्यक्त्वा(संसार), जिनेन्द्रमार्ग शरणं प्रपन्नाः॥ पुमत्तमागम्म कुमार दो वी, पुरोहियो तस्स जसा य पत्ती । विसालकित्ती य तहेसुयारो, रायस्थ देवी कमलावई य ॥३॥