________________
उत्तराध्ययनसूत्र अध्ययन १३ १८५ अहमपि जानामि यथेह साधो, यन्मम त्वं साधयसि वाक्यमेतत् । भोंगा इमे संगकरा भवन्ति, ये दुर्जया आर्य! अस्मादृशैः॥२७॥ हत्थिणपुरम्मि चित्ता, दट्टणं नरवई महिडीयं । कामभोगेसु गिद्धेणं, नियाणमसुहं कडं ॥२॥ हस्तिनापुरे चित्र ? दृष्ट्वा नरपति महधिकम् । कामभोगेषु गृध्येन, निदानमशुभ कृतम् ॥२८॥ तस्स मे अपडिकम्तस्स, इमं पयारिसं फर्श । जाणमाणो विधम्म, कामभोगेसु मुच्छियो तस्मान्ममाप्रतिकान्तस्य, इदमेतादृश फलम् । जानानोऽपि यदूधर्म, कामभोगेषु मूर्च्छितः ॥२९॥ नागो जहा पंकजलाबसन्नो, दल थलं नाभिलमेइ तीरं । एवं वयं कामगुणेनु गिद्धा, न मिक्खुणो मामणुव्वयामो ॥३०॥ नागों यथा पंकनलावसन्नः, दृष्ट्वा स्थलं नाभिसमेतितीरम् । एवं वयं कामगुणेषु गृद्धा', नो भिक्षोर्मार्गमनुव्रजामः ॥३०॥ अचेइ कालो तरन्ति राइयो, न यावि भोगा पुरिसाण निद्या । विच भोगा पुरिसं चयन्ति, दुमं जहा खीणफलं व पक्खी ॥३१॥ अत्येति कालस्त्वरन्ते रात्रयः, न चापिभोगाः पुरुषाणां नित्याः उपेत्य भोगाःपुरुष त्यजन्ति, द्रुमं यथा क्षीणफलमिव पक्षिणः३१॥ जइ त सि भोगे चइडं असत्तो, अजाई कमाई करेहि रायं । धम्मे ठिो सवपयाणुकम्पी, तो होहिसि देवो इसो विउब्वी ॥३२॥ यदि त्वमसि भोगान्त्यक्तुमशक्तः, आर्याणि कर्माणि कुरुष्व राजन् । धर्मे स्थितःसर्वप्रजानुकंपी, तस्माद् भविष्यसि देवइतोवैकेयी३२॥ न तुम भोगे चइऊण बुद्धी, गिद्धोसि प्रारम्भपरिगहेसु । मोह को एत्तिउ विप्पलायो, गच्छामि राय आमन्तिनोसि ॥३०॥