________________
१२४
जैन सिद्धांत पाठमाळा. इह जीविते राजन्नशाश्वते, 'धनितं तु पुण्यान्यकुर्वाणः । स शोचति मृत्युमुखोपनीतः, धर्ममकत्वा परस्मॅिल्लोके ॥२१॥ जहेह सीहो व मिय गहाय, मच्चू नरं नेइ हु अन्तकाले । न तस्स माया व पिया व भाया, कालम्मि तम्मंसहरा भवन्तिार। यथेह सिहोवा मृगं गृहीत्वा, मृत्युनेर नयति खल्वन्तकाले । न तस्य माता वा पिता च भ्राता, काले तस्यांशधरा भवन्ति॥२२॥ न तस्स दुक्खं विभयन्ति नाइयो, न मित्तवग्गा न सुया न बंधवा। एको सय पचणुहोइ दुक्खं, कत्तारमेव अणुजाइ कम्मं ॥२३॥ न तस्य दुःखविभजन्ते ज्ञातयः, न मित्रवर्गा न सुता न बान्धवाः।
एक: स्वयं प्रत्यनुभवति दुःख, कर्तारमेवानुयाति कर्म ॥२३॥ चिच्चा दुपयं च चउप्पयं च, खेत्तं गिहं धणधनं च सव्वं । सकम्मवीयो अवसो पयाइ, परं भत्रं सुंदर पावगं वा ॥२४॥ त्यक्त्वा द्विपदं च चतुष्पदं च, क्षेत्र गृहं धनं धान्यं च सर्वम् । स्वकर्मद्वितीयोऽवशः प्रयाति, परभवं सुन्दरं पापकं वा ॥२४॥ तं एकगं तुच्छसरीरंग से, चिईगयं दहिय उ पावगेणं । भज्जा य पुत्तोवि य नायत्रो वा, दायारमनं अणुसंकमन्ति॥२५॥ तदेककं तुच्छशरीरकं तस्य, चितिगतं दग्ध्वा तु पावकेन । भायो च पुत्रोऽपि च ज्ञातयो वा, दातारमन्यमनुसंक्रामन्ति॥२॥ उवाणिजई जीवियमप्पमार्य, वणं जरा हरइ नरस्स राय । पंचालराया वयणं सुणाहि, मा कासि कम्माइ महालयाई ॥२६॥
उपनीयते जीवितमप्रमाद, वर्णं जरा हरति नरस्य राजन् । पंचालराज ! वचनं शणु, मा कार्षीः कर्माणि महालयानि॥२६॥ अहं पि जाणामि जहेह साहू, ज मे तुम साहसि वक्कमेयं । भोगा इमे संगकरा हवंति, जे दुजया प्रजो अम्हारिसेहि ॥२७॥
१ अत्यत. २ पवेन्द्रिय क्ध जेवा.
-