________________
उत्तराध्ययन सूत्र अध्ययनं १३
तं पूर्वस्नेहेन कृतानुरागं, नराधिपं कामगुणेषु गृद्धम् । धर्माश्रितस्तस्य हितानुप्रेक्षी, चित्त इदं वचनमुदाहृतवान् ॥ १५॥
सव्वं विलवियं गीयं, सत्वं न विडम्बियं ।
॥१६॥
सन्दे श्राभरणा भारा, सव्वे कामा दुहाबहा
•
१.८३
॥१६॥
सर्वं विलपितं गीतं, सर्वं नृत्यं विडम्बितम् | सर्वाण्याभरण्यानि भाराः, सर्वे कामा दुःखावहाः बालाभिरामेसु दुहावसु, न तं सुहं कामगुणेसु रायं । विरत्तकामाण तबोधणाणं, जे भिक्खुणं सीलगुणे रयाणं ||१७|| बालाभिरामेषु दुःखावहेषु, न तत्सुखं कामगुणेषु राजन् । विरक्तकामानां तपोधनानां, यदुभिक्षूणां शीलगुणेषु रतानाम् | १७|| नरिंद जाई श्रहमा नराणं, सोवागजाई दुहयो गयाणं । जहिं वयं सव्वजणस्स वेस्सा, वसी सोवागनिवेसणेसु ॥१८॥ नरेन्द्र जातिरघमा नराणां श्वपाकजातिईयो गतयोः । यस्यामावाम् सर्वजनस्य द्वेप्यो, अवसाव श्वपाकनिवेशनेषु ॥१८॥ तीसे य जाईइ उ पावियाए, इच्छामु सोवागनिवेसणेलु । सव्वस्स लोगस्स दुर्गछणिजा, इहं तु कम्माइ पुरे कडाई ||१६|| तस्यां च जातौ तु पापिकायां, उषितौस्वःश्वपाकनिवेशनेषु । सर्वस्य लोकस्य जुगुप्सनीयौ,'अस्मिंस्तु कर्माणि पुराकृतानि ॥ १९॥ सो दाणिसिं राय महाणुभागो, महिट्टियो पुण्णफलोववेश्रो । चरन्तु भोगाइ प्रसासयाई, प्रादाणहेउ प्रभिणिक्खमाहि ||२०|| स इदानीं राजन् महानुभागः, महष्यिकः पुण्यफलोपेतः । त्यक्त्वा भोगानशाश्वतान्, आदानहेतोरभिनिःक्राम ॥२०॥ इह जीविए राय प्रसासयम्मि, धणियं तु पुष्णाई अकुल्यमाणो । से सोयई मचुमुहोबणीप, धम्मं अकाऊण परंमि लोए ॥२१॥ १ आलोक्मां