________________
उत्तराध्ययन सूत्र अध्ययनं १२. १७७ आशीविष उग्रतपा महर्षिः, घोरव्रतो घोरपराक्रमश्च । अग्निमिव प्रस्कन्दथ पतंगसेना, ये भिक्षुकं भक्तकाले विध्यथा॥२७॥ सीसेण एवं सरण उवेह, समागया सव्वजणेण तुम्भे । जड इच्छह जीवियं वा धणं या, लोगपि एसो कुविनोडहेजा२८॥ शीर्षण शरणमुपेत, समागताः सर्वजनेन यूयम् ।। यदीच्छथ जीवितं वा धनं वा, लोकमप्येष कुपितो दहेत॥२८॥ अवहेडियपिडिसउत्तमंगे, पसारिया बाहु अकरमचिटे। निन्भेरियच्छे रहिरं वमन्ते, उ मुहे निम्गयजीहनेते ॥२६॥
अवहेठितष्टप्ठसदुत्तमांगान् , प्रसारितवाहूनकर्मचेप्टान् । प्रसारिताक्षान् रुधिरं वमतः, उर्ध्वमुखानिर्गतजिह्वानेत्रान् ॥२९॥ ते पासिया खण्डिय कहभूए, विमणो विसणी अह माहणो सो। इसिं पसाएइ सभारियायो, हीलं च निन्दं च खमाह भन्ते!॥३०॥
तान्दृष्ट्वा खण्डिकान्काष्ठभूतान, विमना विषण्णोऽथ ब्राह्मणः सः। ऋषि प्रसादयति सभार्याकः, हीलां च निन्दां च क्षमध्वं भदन्त! ॥ बालेहि मूढेहि प्रयाणपहि, जं हीलिया तस्स खमाह भन्ते । महप्पसाया इसिणो हवन्ति, न हु मुणी कोवपरा हवन्ति ॥३१॥ वालैमूढेरज्ञैः यद हीलितास्तत्तमध्वम् भदन्त । । महाप्रसादा ऋषयो भवन्ति, न खलु मुनयः कोपपराभवन्ति॥३॥ पुचि च इण्हि च अणागयं च, मणप्पदोसो न मे अस्थि कोइ । जक्खा हु वेयावडियं करेन्ति, तम्हाड एए निहया कुमारा ॥३२॥ पूर्वं चेदानी चानागतं च, मन:प्रवेषो न मेऽस्ति कोऽपि । यक्षाः खलु वैयावृत्त्यं कुर्वन्ति,तस्मात्सल्वेते निहता:कुमाराः॥३२॥ अत्थं च धम्म च वियाणमाणा, तुभ न वि कुप्पह भूइपना । तुभ तु पाए सरण उवमो, समागया सव्वजणेण अम्हे ॥३३॥
।