________________
जैन सिद्धांत पाठमाळा. देवाभियोगेन नियोजितेन, दत्ताऽस्मि राज्ञा मनसा न व्याता।
नरेन्द्रदेवेन्द्राभिवन्दितेन, येनास्मि वान्ता ऋषिणा स एषः॥२१॥ एसो हु सो उम्गतवो महप्पा, जितिन्दिो संजश्रो वम्भयारी। जो मे तया नेच्छा दिजमाणि, पिउणा सयं कोसलिएण रा॥२२॥ एष खलु स उग्रतपा महात्मा, जितेन्द्रियःसंयतो ब्रह्मचारी । यो मां तदा नेच्छति दीयमानां, पित्रास्वयं कौशलिकेन राज्ञा||२२॥ महाजसो एस महाणुभागों, घोरन्वनो घोरपरकमो य । मा एवं होलेह अहीलणिज्जं, मा सच्चे तेएण भे निदहेजा ॥२३॥ महायशा एष महानुभागः, घोरव्रतो घोरपराक्रमश्च । मैनं हीलयताहीलनीय, मा सर्वान्तेजसा भवतो निर्धाक्षीत् २३॥ एयाइं तीसे वयणाई सोचा, पत्तीइ भदाइ सुभासिगई । इसिस्स व्यावडियद्ययाए, जक्खा कुमारे विणिवारयन्ति ॥२४॥ एतानि तस्यावचनानि श्रुत्वा, पल्या भद्राया:सुभाषितानि ।
ऋवेवैयावृत्यर्थ, यक्षाः कुमारान् विनिवारयन्ति ॥२४॥ ते घोररूवा ठिय अन्तलिक्खेऽसुरा तहि त जण तालयन्ति । ते भिन्नदेहे रहिरं वमन्ते, पासित्तु भद्दा इणमा भुज्जो ॥२५॥ ते घोररूपाः स्थिता अन्तरिक्षे, असुरास्तत्र त जनं ताडयन्ति । तान भिन्नदेहान्रुधिरं वमतः, दृष्ट्वा भद्रेदमाह भूयः . ॥२९॥ गिरिं नहेहि खणह, अयं दन्तेहि खायह । जायतेय पाहि हणह, जे भिक्खुं अवमत्रह
॥२६॥ गिरि नखेः खनथ, अयो दंतः खादथ । जाततेजसं पादैर्हथ, ये भिक्षुमवमन्यथ प्रासीविसो उगतको महेसी, धोरम्बयो घोरपरको य । प्रगणिं व पक्वन्द पयंगसेणा, जेभिक्खुयं भत्तकाले वहेह ॥२७॥
॥२६॥