________________
उत्तराध्ययन सूत्रं श्रध्ययनं १२
१७५
यूयमत्र भो ! भारघरागिरां, अर्थं न जानीथाधीत्य वेदान् । उच्चावचानि चरन्तिमुनयः, तानि तु क्षेत्राणि सुपेरालानि ॥ १५ ॥ अभावयाणं पडिकूलभासी, पभाससे किं तु सगासि श्रहं ।
एवं विणस्स नपाणं, न य णं दाहामु तुमं नियण्ठा ॥१६॥ अध्यापकानां प्रतिकूलभाषिन्, प्रभाषसे कि तु सकाशेऽस्माकम् । अप्येतद्विनश्यत्वन्नपाणं, न च तदास्यामस्तुभ्यं निर्ग्रन्थ ? ॥१६॥ समिहि मम सुसमाहियस्स, गुत्तीहि गुत्तस्स जिइन्दियस्स । जर मे न दाहित्य प्रसणिज्जं, किमज्ज जन्नाण लहित्य लाहं ॥१७॥ समितिभिर्मह्यं सुसमाहिताय, गुप्तिभिर्गुप्ताय जितेन्द्रियाय । यदि मह्यं न दास्यथाऽथैषणीयं किमद्य यज्ञानां लप्स्यध्वे लाभम् | १७ | के इत्थ खत्ता उवजोइया वा, अज्भावया वा सह खण्डिएहि । खुदण्डेण फलपण हन्ता, कण्ठम्मि घेत्तूण खलेज जो णं ॥ १८ ॥ केऽत्र चत्रा उपज्योतिषा वा अध्यापका वा सह 'खण्डिकैः । एनं तु दण्डेन फलकेन हत्वा कंठं गृहीत्वा निष्कारयेयुः ये॥ १८ ॥ वयाणं वयणं सुणेत्ता, उद्धाइया त्थ बहू कुमारा । दण्डेहिं वित्तहिं कसेहि चेव, समागया तं इसि तालयन्ति ॥१६॥ अध्यापकानां वचनं श्रुत्वा, उधावितास्तत्रबहवः कुमाराः । दण्डैर्वैत्रै:कौश्चैव, समागतास्तमृषि ताडयन्ति
"
॥१९॥
रन्नो तहि कोसलियस्स धूया, भद्द त्ति नामेण श्रणिन्दियंगी । तं पासिया संजय हम्माणं, कुद्धे कुमारे परिनिव्ववेइ ॥२०॥ राज्ञस्तत्र कौशलिकस्य दुहिता, भद्रेतिनाम्नाऽनिदितांगी | तं दृष्ट्वा संयतं हन्यमानं, क्रुद्धान्कुमारान्परिनिर्वापयति ॥२०॥ देवाभियोगेण निग्रोइरणं, दिन्नामु रन्ना मणसा न झाया। नरिन्ददेविन्दभिवन्दिएणं, जेणामि वंता इसिणा स एसो ॥२१॥ १ विद्यार्थी सायं.