________________
१७४
जैन सिद्धांत पाठमाळा. श्रमणोऽहं संयतो ब्रह्मचारी, विरतों धनपचनपरिग्रहात् । परप्रवृतस्य तु भिक्षाकाले, अन्नार्थमिहाऽऽगतोऽस्मि ॥९॥ वियरिजइ खजइ भुजई अन्न पभूर्य भवयाणमेयं । जाणाहि मे जायणजीविणुत्ति, सेसावसेस लमऊ तवस्सी ॥१०॥ वितीर्यते खाद्यते भुज्यते, चानं प्रभूतं भवतामेतत् ।
जानीत मां याचनजीविनमिति, शेषावशेषं लभताम् तपस्वी ॥ उवक्खडं भोयण माहणाण, अत्तहियं सिद्धमिहेगपक्वं । नऊ वयं परिसमन्नपाणं, दाहामु तुज्म किमिहं ठिमोसि ॥११॥
उपस्कृतं भोजनं ब्राह्मणानां, आत्मार्थकं सिद्धमिहैकपक्षम् । नतुवयमीदशमन्नपानं, तुभ्यं न दास्यामः किमिहस्थितोऽसि।॥११॥ थलेसु वीयाइ ववन्ति कासगा, तहेव निन्ने सु य आससाए । एयाए सद्धाए दलाह मज्झ, पाराहए पुण्णमिणं खुखितं ॥१२॥ स्थलेषु बीजानि वपन्तिकर्षकाः, तथैवनिम्नेषु चाऽऽशंसया ।
एतया श्रद्धया दध्वं मह्यं, अाराधयत पुण्यमिदं खलु क्षेत्रम् ॥ खेचाणि अम्हं विइयाणि लोए, जहिं पविण्णा विरुहन्ति पुण्णा । जे माहणा जाइविजोववेया, ताई तु खेत्ताई सुपेसलाई ॥१३॥
क्षेत्राण्यस्माकं विदितानि लोके, येषु प्रकीर्णानि विरोहन्तिपुण्यानि ये ब्राह्मणा जातिविद्योपपेताः, तानि तु क्षेत्राणि सुपेशलानि ।। कोहो य माणो य वहो य जेसिं, मोसं प्रदत्तं च परिग्गहं च। ते माहणा जाइविजाविहूणा, ताई तु खेत्ताइ सुपावयाई ॥१४॥ क्रोधश्च मानश्च वधश्चयेषां, मृषाऽदत्तं च परिग्रहं च । ते ब्राह्मणा जातिविद्याविहीनाः, तानि तु क्षेत्राणि सुपापकानि ॥ तुम्भेत्थ भो भारधरा गिराण, अलुन जाणेह अहिज वेए । उचावयाई सुणिणो चरन्ति, ताई तु खेत्ताइ सुपेसलाई ॥१५॥